पृष्ठम्:भामती.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १पा ३ रु. १५]
[२१३]

रूढनिबिडमखपिहितानां कलधेतशकखानां पथि पतिताना मपर्यपरि संचरद्भिरपि पान्थैर्धनायङ्गिर्यावखण्डनिवचविधमे ऐणेतानि नेपादीयन्तइत्यभिसन्धिमती साङ्गतमिव सखेदमिव श्रुतिः प्रवर्तते (१) ‘इमाः सर्वाः प्रजा अच्छ्रचर्गच्छन्त्य एतं ब्रह्मलेाक न विदन्ती'ति । खापकाले हि सर्व एवायं वि द्वानविद्येच जीवलेाका वत्पुण्डरीकाश्रयं दच्छ्राकाशाख्यं भूयमापन्ने ऽहमस्मीति न वेद सेयं ब्रह्मलेकशब्दस्तङ्ग थ प्रत्यहं जीवलेाकस्य दचराकाशस्यैव ब्रह्मरूपलाकतामा इतुः । तदत्तदाच भाष्यकारः । “इतच परमश्वर एव द छ्रे यस्माद्दरवाक्यशेष” इति । तदनेन गतिशब्दे व्याख्या ते । तथाहि दृष्टमिति स्वावयवं व्याचष्टे । “तथा ह्य हरद्दजीवाना'मिति । वेदे च लेोके च “दृष्टम्” । यद्यपि तुषुप्तस्य ब्रह्मभावे लैकिक न प्रमाणान्तरमस्ति, तथापि वैदिकीमेव प्रसिदैि स्थापयितुमुच्यते । “ईदृशी नामेयं वै दिकी प्रसिद्धिर्यहाके ऽपि गीयते” इति । यथा श्रत्यन्तरे ऽपीति योजना । लिङ्ग चेति सत्रावयवव्याख्यानं चाद्यमखेनावतारयति । “नन ति । परिहरति । “गमयेद्यदि ब्रह्म एणो खाक” इति । अत्र तावनिषादस्थपतिन्यायेन षष्ठोस् मासात्कर्मधारये बलीयानिति स्थितमेव, तथापीच षष्ठी समासनिराकरणेन कर्मधारयस्थापनाय लिङ्गमप्यधिकमती


(१) प्रववृतेपा० १ | २ | ४

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२२०&oldid=140117" इत्यस्माद् प्रतिप्राप्तम्