पृष्ठम्:भामती.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१पा.३ ख.१४]
[भामती]
[२१२]

द्यते, यश्च कर्तव्यं तदिच्छतीति, तदन्वेष्टव्यं तद्दाव जिज्ञा मितव्यमिति ट्चराकाशविषयमवतिष्ठते । स्यादेतत् । द्या वाथिव्यावेवात्मानै भविष्यतः, ताभ्यामेवात्मा लक्षयिष्यते आकाशशब्दवत् । ततश्चाकाशाधारौ तावेव परामृश्येते - त्यत आछ । “अस्मिन्कामाः समाहिताः” प्रतिष्ठिता “एष श्रात्मापहृतपाण्मे"ति । “अनेन प्रकृतं दद्यावापृथिवीसमाधाना धारमाकाशमाछष्य' । द्यावापृथिव्याद्यभिधानव्यवचितमपीति शेषः । ननु सत्यकामज्ञानस्यैतत्फलं, तदनन्तरं निर्देशाद् (१) न तु दच्छ्राकाशवेदनस्येत्यत श्राच् । “समुच्चयार्थेन चशब्देने'ति । अस्मिन्कामा इति च एष इति चैकवच नान्तं न द्वे द्यावापृथिव्यैः पराम्रष्टुमर्चतीति दचराकाश ए व पराम्रष्टव्य इति समुदायार्थः । तदनेन क्रमेण तस्मि न्यदन्तरित्यत्र तच्छब्देो ऽनन्तरमण्याकाशमतिलड्य इत्युण्ड रीक पराग्दृशतीत्युक्तं भवति । तस्मिन् हृत्पुण्डरीके यद् न्तराकाश तदन्वेष्टव्यमित्यर्थ ।

गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गम्च च ॥ १५ ॥

उत्तरेभ्य इत्यस्य प्रपञ्चः । एतमेव दच्छ्राकाशां प्रक्रम्य बताचे कष्टमिदं वर्तते (२) जन्तूनां तत्त्वावबोधविकलानां यदभिः खाधीनमपि ब्रह्म न प्राप्यते । तद्यथा, चिरन्तननि


(१) तदनन्तरनिर्देशाद्,–पा० १ । २. ।

(२) प्रवर्तते- पा० २ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२१९&oldid=139926" इत्यस्माद् प्रतिप्राप्तम्