पृष्ठम्:भामती.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-१ पा. ३ .८]
[१६६]

रदेन सनत्कुमार एकग्रन्थेन ‘एष तु वानिवदति यः सत्येना तिबदनीति त्यादीन्कृतिपर्यन्तानुक्योपदिदेश, सुखं त्वेव वि जिज्ञासितव्यमिति । तदुपश्रुत्य नारदेन सुखं भगवो वि- जिज्ञासेत्युक्ते सनकुमारो ये वै भूमा तत्तुखमित्युपक्रम्य भूमानं व्युत्पादयबद्धव, यत्र नान्यत्पश्यतीत्यादिना । त दीदृशे विषये विचार आरभ्यते । तत्र संशयःकिं प्रा- णे भूमा स्यादाचे परमात्मेति । भावभवित्रेस्तादाल्य- विवक्षया सामानाधिकरण्यं संशयस्य बोजमुक्तं भाष्यकृता ।

एतस्मिन्नन्यसन्दर्भ यदुक्ताम्यतो ऽन्यतः ।
उच्यमानं तु तमूय उच्यते प्रश्नपूर्वकम् ॥

न च प्राणात्किं भूय इति पृष्टं, नापि मा वा ऽस्मा दू ९) ध्यानिति प्रत्युक्तम् । तस्मात्प्राणश्चयस्वाभिधानानन्त रमपृष्टेन श्वभोच्यमानः प्रणस्यैव भवितुमर्हति । अपि च भूमेति भावो न भवितारमन्तरेण शक्ये निरूपयितुमिति भवितारमपेक्षमाणः प्राणस्यानन्तर्येण बुदिसंनिधानात्तमेव भवितारं प्राप्य निद्रेणेति । यस्योभयं चाविरार्तिमाऊँदित्य नार्तिरिवार्ते वः । यथाहुः । 'म्हृष्यामहे चविषा विशेष युमिति । न चात्मनः प्रकरणादात्मैव बुद्धिस्य इति त- चैव भूमा स्यादिति युक्तम् । सनत्कुमारस्य नामजदीय- पाखति प्रतीकोपदेशरूपेणोत्तरेण नारदमश्रस्यापि तद्विषय- त्वेन परमात्मोपदेशप्रकरणस्यानुत्थानात् । अतद्विषयत्वे चे-


(१) वैतरमा-पा० २ । ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२०६&oldid=139101" इत्यस्माद् प्रतिप्राप्तम्