पृष्ठम्:भामती.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[भामती]
[१७४]

रेधेन य एष इति दृश्यतईति च यथासंभवं व्याख्येयम् । व्याख्यातं च (१) सिङ्खवदुपादानं शाखाद्यपेच विद्वद्दिषयं प्र रोचनार्थम् । विदुषः शाखत उपलब्धिरेव दृढतया प्रत्यक्ष वदुपचर्यते प्रशंसार्थमित्यर्थः । अपि च । तदेव चरमं प्र थमानुगुणतया नीयते यन्नेतुं शक्यम्, श्रख्यं च । इच्छ त्व नहि खसत्ताशणा वख्यानमावममृतत्वं भवति । तथा सति किं नाम ना मृतं स्यादिति व्यर्थमम्मृतपदम् । भयाभये अपि चेतनधर्म नाचेतने संभवतः । एवं वामनीत्वादयो ऽण्यन्यत्र ब्रह्मणे। नेतुमशक्याः। प्रत्यक्तव्यपदेशचेोपपादितः । तदिदमुक्तमुपपत्ते रिति । एतदमृतमभयमेतद्रह्मत्युक्तः स्यादाशङ्का, ननु सर्व गतखेश्वरस्य कस्माद्विशेषेण चक्षुरेव स्थानमुपदिश्यतइति, त त्परिहरति श्रुतिः । “तद्यद्यप्यस्मिन् सर्पिदक वा सि ञ्चति वत्र्मनी एव गच्छती'ति । वत्र्मनी पक्षस्थाने । एत दुक्तं भवति । निर्लपस्येश्वरस्य निर्लपं चचुरेव स्यानमनुरु पमिति । तदिदमुक्त “तथा परमेश्वरानुरूप"मिति । “संय हामादिगुणेोपदेशश्च तस्मिन्' ब्रह्मणि “कल्पते” घटते, स मवेतार्थत्वात् । प्रतिबिम्बादिषु त्वसमवेतार्थः । वननीयानि संभजनीयानि शोभनीयानि पुण्यफलानि वामानि । संयन्ति संगाच्यमानानि वामान्यनेनेति संयद्दामः परमात्मा । त त्कारणत्वात् पुण्यफलेोत्पत्तेः । तेन पुण्यफलानि संगच्छ न्ते । स एव पुण्यफलानि वामानि नयति लेोकमिति वा


(१) च भाष्यकृता-पा० ३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१८१&oldid=137092" इत्यस्माद् प्रतिप्राप्तम्