पृष्ठम्:भामती.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-१ पा.२.१२]
[१७३]

विति तदनुरोधेन गुरुप्रवेशादयः पश्चादवगता व्याख्याताः तह दिापि य एोक्षणि पुरुषो दृश्यतइति प्रत्यक्षाभिधा नात् प्रथममवगत छायापुरुषे तदनुरोधेनादृतत्वाभयत्वाद यः स्तुत्या कथं चिद्याख्येयाः । तत्र चाम्मृष्टतत्वं (१) कतिप यशणावस्थानाद्अभयत्वमचेतनत्वात्, पुरुषत्वं पुरुषकार त्वात् आत्मत्वं कनोनिकाया आपनात् (२) ब्रह्मरूपत्वम क्तरूपाम्वृतत्वादियोगात् । एवं वामनीत्वादयोप्यस्य स्तुत्यैव कथं चिन्नेतव्याः । कं च खं चेत्यादि तु वाक्यमग्नीनां ना चार्यवाक्यं नियन्तुमर्हति । आचार्यस्तु ते गतिं वक्तेति च गत्यन्तराभिप्रायं, न तूक्तपरिशिष्टाभिप्रायम् । तस्माच्छया पुरुष एवात्रोपास्य इति पूर्वः पक्षः । संभवमात्रेण तु जी- वदेवते उपन्यस्ते, बाधकान्तरोपदर्शनाय चैष दृश्यतइत्य स्यात्राभावात् । अन्तस्तद्दर्भपदेशादित्यनेन निराकृतत्वात् । एवं प्राप्तउच्यते । ‘य’ एएष' इति ।

अनिष्यनभिधाने हे सर्वनामपदे सती ।
प्राप्य संनिचितस्यार्थे भवेतामभिधावण ॥

संनिचिताश्च पुरुषामादिशब्दास्ते च न यावत्खार्थम भिदधति तावत्सर्वनामभ्याँ नार्थतुषोप्यभिधीयतइति कुत- स्तदर्थस्यापरोक्षता । पुरुषास्मशब्दे च सर्वनामनिरपेक्षी ख रसते जोवे वा परमात्मनि वा वर्तते इति । न च त- यजुषि प्रश्न सुदर्शनमित् िनिरपेक्षपुरुषपदप्रत्यायिनार्थान


(१) तत्रामृतत्वं-पा० १ । ३ । ४ ।

(२) व्यापनात्-पा० १ । ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१८०&oldid=137090" इत्यस्माद् प्रतिप्राप्तम्