पृष्ठम्:भामती.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१ पा. १ रु.२८]
[१५७]

अनेकलिङ्गसंदीचे बलवत्कस्य किं भवेत् । लिङ्गिनेो लिङ्गमित्यत्र चिन्यते प्रागचिन्तितम् ॥ मुख्यप्राणजीवदेवताब्रह्मणामनेकेषां लिङ्गानि (१) बद्धनि संसवन्ते, तत्कतमदचलिङ्ग, लिङ्गाभासं च कतमदित्यत्र विचार्यते । न चायमथे ऽत एव प्राण इत्यच विचारितः । स्यादेतत् । तितमपुरुषार्थसिद्दश्च निखिलभ्रूणहत्यादिपा पापरामर्शश्च प्रज्ञात्मत्वं चानन्दादिश्च न मुख्ये प्राणे सं भवन्ति । तथैष साध कर्म कारयति, एष लेोकाधिपतिरि त्याद्यपि । जीवे तु प्रज्ञात्मत्वं कथं चिङ्गवेदितरेषां त्वस भवः । वस्तृत्वं च वाकरणव्यापारवत्त्वं (२) यद्यपि परमा त्मनि खस्रपेण न संभवति तथाप्यनन्यथासिद्धबज़ब्रह्मलि ङ्गविरोधाजीवद्यारेण ब्रह्मण्येव कथं चिह्याख्येयम्, जीव स्य ब्रह्मणेो ऽभेदात् । तथा च श्रुतिः । ‘यद्याचानभ्युदितं येन वागभ्युद्यते तदेव ब्रह्म त्वं विद्वीति वाग्वदनस्य बृहा कारणमित्याच् । शरीरधारणमपि यद्यपि मुख्यप्राणस्यैव तथापि प्राणव्यापारख्यपरमात्मायत्तत्वात्परमात्मन एव । यद्यपि चात्रेन्द्रदेवताया विग्रच्छ्वत्या लिङ्गमस्ति, तथा,ि इन्द्रधामगतं प्रतर्दनं प्रतीन्द्र उवाच । मामेव विजानीची त्युपक्रम्य, प्राणेो ऽप्ति प्रज्ञात्मेत्यात्मनि प्राणशब्दमुचचार ।


(१) लिङ्गानीह-पा० 3 । ४ ।।

(२) व्यापारकर्तृत्वं -पा० 3 ॥ ४ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१६४&oldid=137040" इत्यस्माद् प्रतिप्राप्तम्