पृष्ठम्:भामती.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१ पा.१ ख.२८]
[भामती]
[१५८]

प्रज्ञात्मत्वं चास्यापपद्यते, देवतानामप्रतिचतवानशक्तित्वात् । सामथ्र्यातिशयाचेन्द्रस्य तितमपुरुषार्थचेतुत्वमपि । मनुष्या धिकारत्वाच्छाखस्य देवान्प्रत्यप्रवृत्तेभ्रूणहत्यादिपापापरामर्श स्येपिपत्तेः । लेोकाधिपत्यं चेन्द्रस्य लाकपालत्वात् । श्रान न्दादिरूपत्वं च खर्गस्यैवानन्दत्वात् । “श्राभूतसंशवं स्था नमन्टतत्वं हि भाष्यत'इति स्मृतेश्चामृतत्वमिन्द्रस्य । त्वाष्ट मच्इनमित्याद्या च विग्रहवत्वेन स्तुतिस्तत्रैवेपपद्यते । त थापि परमपुरुषार्थस्यापवर्गस्य परब्रह्मज्ञानादन्यते ऽनवा शः परमानन्दरूपस्य मुख्यस्याम्टतत्वस्याजरत्वस्य च बृह्या रूपाव्यभिचारादध्यात्मसंबन्धभूम्नश्च पराचीन्द्रे ऽनुपपत्तेः इ न्द्रस्य देवताया श्रात्मनि प्रतिबुद्दस्य चरमदेइस्य वाम देवस्येव प्रारब्धविपाककर्माशयमात्रं भेोगेन शपयतेो ब्रह्मण एव सर्वमेतत्कल्पतइति विग्रहवदिन्द्रजीवप्राणवायुपरित्यागे न बौवाव प्राणशब्दं प्रतीयतइति पूर्वपक्षाभावादनारभ्यमे तदिति ॥ अत्रेच्यते । ये वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः सच तावस्मिन् शरीर वसतः सचेत्क्रामत' इ ति यस्यैव प्राणस्य प्रज्ञात्मन उपास्यत्वमुक्तं तस्यैव प्राणस्य प्रज्ञात्मना सहात्क्रमणमुच्यते । न च बह्मण्यभेद द्विवचनं, न सचभावे. न चेत्क्रमणम् । तस्माद्दायुरेव प्राणः । जी वश्य प्रात्मा सद्द प्रवृत्तिनिवृत्त्या भक्तयैकत्वमनयेरुपचरितं ये वै प्राण इत्यादिना । श्रानन्दामराजरापचत्पामत्वाद्य व बृह्मणि प्राणे भविष्यन्ति । तस्माद्यथायेागं वय एवा चेपास्याः । न चैष वाक्यभेदे देोषमावचति । वाक्यार्था

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१६५&oldid=137041" इत्यस्माद् प्रतिप्राप्तम्