पृष्ठम्:भामती.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र. १पा. १.ख.२]
[भामती]
[१४६]

कानामिति प्रश्रेनेोपक्रमाद्, उत्तरे च तत्तदसाधारणब्रह्मगुण घरामप्रत्, पृष्टायाश्च गतेः परमयनमित्यसाधारणब्रह्मगुणे पसंचाराद् भूयसीनां श्रुतीनामनुग्रचाय ‘त्यजेदेकं कुलस्यार्थे इतिबद्दरमाकाशपदमात्रमसमञ्जसमस्तु । एतावता चि बङ्ग समञ्जसं स्यात् । न चाकाशस्य प्राधान्यमुत्तरे, किं तु पृष्टार्थत्वादुत्तरस्य, लेोकसामान्यगतेश्च पृष्टत्वात्, परायणमि ति च तस्यैवापसंचाराद्रव प्रधानम् । तथा च तदर्थे सदाकाशपट् प्रधानार्थे भवति, नान्यथा । तस्राङ्गौव प्र धानसाकाशपदेनेक्षेिपास्यत्वेनेोपशिप्त न भूताकाशमिति स्विन् । “अपि चा'स्वपक्रमे ऽन्तवत्किल ते सामेत्य“न्तव खविलप्रतिपत्तिः, तत्रतत्र ब्रह्मण्याकाशशब्दस्य तत्पर्यायस्य च प्रयागप्राचुर्यादत्यन्ताभ्यासेनास्यापि मुख्यवत् प्रतिपत्त रविलम्बनादिति दर्शनार्थं ब्रह्मणि प्रयेोगप्राचुर्ये वैदिकं नि दर्शितं भाव्यष्टता । तत्रैव च प्रथमावगतानुगुण्येनेोत्तरं नी यते, यत्र तदन्यथा कर्तु शक्यम् । यत्र तु न शक्यं त चेोक्तरानुगुण्येनैव प्रथमं नीयतइत्याच । “वाकोपक्रमेपी'ति ॥ ‘जङ्गीथे या देवता प्रस्तावमन्वायत्तेत्युपक्रम्य श्रूयते। ‘क- तमा सा देवतेति प्राण इति शिवावेषति(१)श्चाक्रायणः । उङ्गीथेोपासनप्रसङ्गेन प्रस्तावेोपासनमप्युङ्गीथ इत्युक्त भाष्यछ


(१) चोषस्त्य- पा० १ । २. ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१५३&oldid=136801" इत्यस्माद् प्रतिप्राप्तम्