पृष्ठम्:भामती.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[ष्च.१.पा.१.ख.२२]
[१४७]

ता । प्रस्ताव इति साम्ने भक्तिविशेषस्तमन्वायत्ता अनुगना प्राणे देवता । श्रव प्राणशब्दस्य ब्रह्मणि वायुविकारे च दर्शनात्संशयः । किमयं ब्रह्मवचन उत वायुविकारवचन - ति । तत्रात एव ब्रह्मलिङ्गादेव प्राणेपि ब्रह्रैव न वायुविकार इति युक्तम् । यद्येवं तेनैव गतार्थमेतदिति केो ऽधिकर णान्तरस्यारम्भार्थः । तवेोच्यते ।

अर्थे श्रुत्येकगम्ये चि श्रुतिमेवाद्रियामचे ।
मानान्तरावगम्ये तु तद्दशात्तद्यवस्थितिः ॥

ब्रह्मणे वा सर्वभूतकारणत्वमाकाशस्य वा वाय्वादिभूत कारणत्वं प्रति नागमादृते मानान्तरं प्रभवति । तच पै र्वापर्यपर्यालोचनया यत्रार्थे समञ्जस श्रागमः स एवार्थ खतस्य गृह्यते, त्यज्यते चेतरः । इच तु संवेशनेङ्गमने भूतानां प्राणं प्रत्युच्यमाने किं ब्रह्म प्रत्युच्यते आदेश वायु विकारं प्रतीति विशये यदा वै पुरुषः खपिति प्राणं तर्चि वागप्येति' इत्यादिकायाः श्रुतेः सर्वभूतसारेन्द्रियसंवेशनेङ्गम नप्रतिपादनद्वारा सर्वभूतसंवेशनेाङ्गमनप्रतिपादिकाया माना न्तरानुयचलब्धसामथ्र्याया बलात्संवेशनेाङ्गमने वायुविकारत्र प्राणस्य, न ब्रह्मणः । अपि चात्रेाङ्गीथप्रतिचारयेः साम भतयेोचूह्मणे ऽन्ये श्रादित्यवानं च देवते अभिचिते का र्यकरणसंघातरूपे, तत्वाच्चर्यात् प्राणेपि कार्यकरणसंघा तरूप एव देवता भवितुमर्चति । निरस्तेोप्ययमर्थ ईशत् धिकरणे पूर्वेक्तपर्वपश्चेवपेइलनाय पुनरुपन्यस्तः । तथा दायुविकार एवात्र प्राणशब्दार्थ इति प्राप्तम् । एवं प्राप्त

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१५४&oldid=136802" इत्यस्माद् प्रतिप्राप्तम्