पृष्ठम्:भामती.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१ पा.१ख.५]
[१२७]

देशनिवासिनेो ब्राह्मणायनस्यापि किरातत्वापत्त, ब्रौवेशि वनाद्यनिर्वाच्याविद्यासचिवं जगदुपादानं, शक्तिरिव समा पितस्य रजतस्य, मरीचयइव जलस्यैकशचन्द्रमाइव द्विती चन्द्रमसः । न त्वचेतनं प्रधानपरमाणवादि । श्र शब्दं हि तत् । न च प्रधानं परमाणवेो वा तदतिरिक्त सर्वज्ञेश्वराधिष्ठिता जगदुपादानमिति सांप्रतम्, तेषां भेदन कार्यत्वात् । कारणात्कार्याणां भेदाभावात् । कारणज्ञानेन समस्तकार्यपरिज्ञानस्य मुदादिनिदर्शनेनागमेन प्रसाधित त्वात् । भेदे च तदनुपपत्तेः । साशात्रैकमेवाद्वितीयं, नेच नानास्ति किं चन' मृत्येः स मृत्युमाझेोतीत्यादिभिर्बङभि र्वचेभिब्रह्मातिरिक्तस्य प्रपञ्चस्य प्रतिषेधावेतनेपादानमेव जगद् भुजङ्गद्वारोपितेो रज्जूपादान इति सिद्दान्तः । स् दुपादानत्वे चि सिद्धे जगतस्तदुपादानं चेतनमचेतनं वेति संशय्य मीमांस्येत । श्रद्यापि तु सदुपादानत्वमसिद्धमित्य त श्राच । “तत्रेदंशब्दवाच्य'मित्यादि'दर्शयती'त्यन्तेन । तथापीशिता पारमार्थिकप्रधानक्षेत्रज्ञातिरिक्त ईश्वरो भवि व्यति, यथाङ्गदैरण्यगर्भा इत्यतः श्रुतिः पठिता ‘एकमेवा द्वितीयमिति । बङ्ग स्यामिति च चेतनं कारणमात्मन ए व बङ्गभाव(१)माच्छ । तेनापि कारणाचेतनादभिन्नं का र्यमवगम्यते । यद्यप्याकाशाद्या भूतखष्टिस्तथापि तेजेब नानामेव वृित्करणस्य विवशितत्वात् तत्र तेजसः प्राथ म्यात् तेजः प्रथममुक्तम् । एकमद्वितीयं जगढ़पादानमित्यत्र


(१) बहुभवन- पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१३४&oldid=136702" इत्यस्माद् प्रतिप्राप्तम्