पृष्ठम्:भामती.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[स्त्र.१.पा.१.ख.४]
[११३]

डादिविभक्तिरन्यते ऽप्राप्तमनयेरनर्थचेतुभावमाचमवगमय ति । प्रत्यक्षं हि तयेरिष्टसाधनभावे ऽवगम्यते, ऽन्य था रागविषयत्वायेोगात् । तस्माद्रागादिप्राप्तकर्तव्यतानुवा देनानर्थसाधनता प्रज्ञापनपरं न हन्यान्न पिबेदित्यादिवा क्यं, न तु कर्तव्यतापरमिति तुटूक्तमकार्यनिष्ठत्वं निषे धानाम् । निषेधयानां चानर्थसाधनताबुद्भिरेव निषेध्याभाव बुद्विस्तया ख यं चेतन आपाततेो रमणीयतां पश्यन्नण्या यतिमालेोच्य प्रवृत्त्यभावं निवृत्तिमवबुध्य निवर्तते, औदासी न्यमात्मनेा ऽवस्थापयतीति यावत् । स्यादेतत् । अभावबु द्विवेदैौदासोन्यस्थापनकारणं यावदैौदासीन्यमनुवर्तत । न चानुवर्तते । नद्युदासोनेो ऽपि विषयान्तरव्यासक्तचित्तस्तद् भावबुद्धिमान् । न चावस्थापककारणाभावे कार्यावस्थानं द्व ष्टम् । नहि स्तम्भावपाते (१) प्रासादेवतिष्ठते ऽत श्राह । ‘सा च दग्धेन्धनामिवत्स्वयमेवेोपशाम्यति” । तावदेव खखयं प्रवृत्युन्मुखे न यावदस्यानर्थचेत्तुभावमधिगच्छति । अनर्थ चेतुत्वाधिगमेो ऽस्य समूलेोङ्कारं प्रवृत्तिमुहृत्य दग्धेन्धनामिव त्स्वयमेवेपिशाम्यति । एतदुक्तं भवति । यथा प्रासादावखान कारणं स्तन् नैवमैौदासीन्यावस्थानकारणमभावबुद्धिः, श्र पि त्वागन्तुकाद्विनाशतेोखाणेनावस्थानकारणम् । यथा क मठपृष्ठनिष्ठरः कवचः शखप्रचारबाणणेन राजन्यजीवावः खानचेतुः । न च कवचापगमे चासति च शाखाचारे राजन्यजीवनाश इति । उपसंचरति । ‘तस्मात्प्रसक्तक्रिया


(१) स्तम्भापाये ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१२०&oldid=134988" इत्यस्माद् प्रतिप्राप्तम्