पृष्ठम्:भामती.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१.पा.१ख.४]
[भामती]
[११२]

पालन“कारणम्' । अयमभिप्रायः । ज्वरितः पथ्यमश्नीया दु न सपयाङ्गलिं दद्यादित्यादिवचनश्रवणसमनन्तरं प्रये ज्यवृद्दस्य पथ्याशने प्रवृत्तिं भुजङ्गाङ्गलिदानेोन्मखस्य च तते। निवृत्तिमुपलभ्य बालेो व्युत्पितुः प्रयेोज्यवृद्धस्य प्रवृत्तिनिवृ तिचेठ इच्छाद्देषावनुमिमीते । तथाचीछाद्वेषचेतुके वृद्द स्य प्रवृत्तिनिवृत्ती, स्वतन्त्रप्रवृत्तिनिवृतित्वात्, (१)मदीयखत न्त्रप्रवृत्तिनिवृत्तिवत् । कर्तव्यतैकार्थसमवेतेष्टानिष्टसाधनभ वावगमपूर्वकैौ चास्येच्छाद्देषेौ, प्रवृत्तिनिवृत्तिचेत्तुभूतेच्छाद्देष त्वात् मत्प्रवृत्तिनिवृत्तिचेतुभूतेच्छाद्देषवत् । न जातु मम शब्दतापारपुरुषाशयत्रैकाख्यानवच्छिन्नभावनापूर्वप्रत्ययपूर्वा विच्छाद्देषावभूताम्, अपि तु भूयेभूयः खगतमालेचयत उ क्तकारणपूर्वावेव प्रत्यवभासेते । तस्मादृद्दस्य स्वतन्चप्रवृत्ति निवृत्ती इच्छाद्वेषभेदैः च कर्तव्यतैकार्थसमवेतेष्टानिष्टसाधन भावावगमपूर्वावित्वानुपूर्य सिङ्कः कार्यकारणभाव इतीष्टा निष्टसाधनतावगमात्प्रयेोज्यवृद्दप्रवृत्तिनिवृत्ती इति सिद्दम् । श्रवणचेतुक इति प्रवर्तकेषु वाक्येषु यजेतेत्यादिषु शब्द एव कर्तव्यमिष्टसाधनं व्यापारमवगमयंख्तखेष्टसाधनतां क र्तव्यतां चावगमयति, अनन्यलभ्यत्वादुभ च शब्दार्थत्वात् । यत्र तु कर्तव्यता ऽन्यत एव लभ्य तेथथा न चन्यान्न पिबेदित्यादिषु इनपानप्रवृत्तयेो रा गतः प्रतिलम्भात्तत्र तदनुवादेन नञ्समभिव्याहता लि


(१) स्वतन्त्रप्रवृत्तित्वात् ,-पा ०२ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/११९&oldid=134987" इत्यस्माद् प्रतिप्राप्तम्