पृष्ठम्:भामती.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.१ पा.९ ख.४]
[१०७]

प्रयेोजनप्रयेोजनिलश्णे ऽन्वयः । तद्दिषयेण तु भावार्थेन तार्थीनां क्रियाकारकलक्षण इति न मूलार्थनां क्रियार्थ मित्यर्थः । शङ्कते । “श्रक्रियात्वे ऽपी'ति । एवं चाक्-ि यार्थकूटस्थनित्यब्रोपदेशानुपपत्तिरिति भावः । परिचू रति । “नैष दोषः, क्रियार्थत्वे ऽपी'ति । नहि क्रियार्थे भू तमुपदिश्यमानमभूतं भवति । अपि तु क्रियानिवर्तनयोग्यं भूतमेव तत् । तथा च भूते ऽर्थे ऽवधृतशक्तयः शब्दा चित्खनिष्ठभूतविषया दृश्यमाना मृत्वा शील्र्वी वा न कथं चित् क्रियानिष्ठतां गमयितुमुचिताः । नद्युपचितं शतशे दृष्टमप्यनुपहितं का चिट्टष्टमद्वष्टं भवति । तथा च वर्तमा नापद्देशा अतिक्रियेपचिता अकार्यार्थी अण्यटवीवर्णकाद येो लेकेि बङ्गलमुपलभ्यन्ते, एवं क्रियाऽनिष्ठा अपि संब न्धमात्रपर्यवसायिनेा, यथा कस्यैष पुरुष इति प्रश्रेोत्तरं राज्ञ इति, तथा प्रातिपदिकार्थमाचनिष्ठा, यथा कीदृशा खतरव इति प्रोत्रं फलिन इति, नहि पृच्छता पुरुष स्य वा तरूणां वा ऽस्तित्वनास्तित्वे प्रतिपिमिते, किं तु पु रुषस्य स्वामिभेदखतरूणां च प्रकारभेदः । प्रष्टरपेशितं चा चक्षाणः खामिभेदमेव च प्रकारभेदरूपमेव च प्रतिवति, न पुनरतिस्त्रं, तस्य तेनाप्रतिपितित्वात् । उपपादिता च भूते ऽयर्थे व्युत्पत्तिः प्रयेजनवति पदानाम् । चेदयति । “यदि नामेपदिष्टं"भूतं'किं तवेपदेष्टुः प्रेतुर्वा प्रयेज “ल्यात्' । तस्माद् भूतमपि प्रयोजनवदेवेपदेष्टव्यं नाम येोजनम्, अप्रयेजनं च ब्रह्म वस्येदासीनस्य सर्वक्रियार

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/११४&oldid=134959" इत्यस्माद् प्रतिप्राप्तम्