पृष्ठम्:भामती.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[श्र.१५पा-१६.४] [ १०६ ] क्रियाप्रयेोजणत्वं द्रव्यगुणशब्दानां च क्रियार्थत्वेनैव भूतद्रः व्यगुणाभिधानं न खनिष्ठतया । यथाज्ञः शाखविदः ‘चेोदना चि भूल भवन्तमित्यादि । एतदुक्तं भवति । कार्यमर्थ मवगमयन्ती चेदना तदर्थं भूतादिकमप्यर्थ गमयती तत्राच् । “प्रवृत्तिनिवृत्तिव्यतिरेकेण भूतं चेदिति । श्र यमभिसंधिः । न तावत्कार्यार्थएव खार्थे पदानां संगति यचे नान्यार्थइत्युपपादितं भूतेप्यर्थे व्युत्यत्तिं दर्शयङ्गिः । नापि खार्थमात्रपरतैव पदानां, तथा सति न वाक्यार्थप्र त्ययः स्यात् । नचि प्रत्येक खप्रधानतया गुणप्रधानभाव रचितानामेकवाक्यता दृष्टा । तस्मात्यदानां खार्थमभिद्ध तामेकप्रयोजनवत्पदार्थपरतयैकवाक्यता । तथा च तत्तदर्थ नंतरविंश्छेिकवाक्यार्थप्रत्यय उपपन्ने भवति । यथाज्ञः शा संविदः । साशाद्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् । वणीस्तंथापि नैतझिन्यर्यवस्यन्ति निष्फले ॥ वाक्यार्थमितये तेषां प्रवृत्तैौ नान्तरोयकम् । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ॥ इति । तथा चार्थान्तरसंसर्गपरतामात्रेण वाक्यार्थप्रत्ययेपपौ न कार्यसंसर्गपरत्वनियमः पदानाम् । एवं च सति कूट खनित्यत्रह्मरूपपरत्वे ऽप्यदेष इति । “भव्यं” कार्यम् । ननु यङ्गव्यार्थे श्वतमुपदिश्यते न तडूतं भव्यसंसर्गिणा रु येण तस्यापि भव्यत्वादित्यत श्राच । “नहि भूतमुपदिश्य मान"मिति । न तादान्यलक्षणः संसर्गः, किं तु कार्येण सच

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/११३&oldid=111539" इत्यस्माद् प्रतिप्राप्तम्