पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७॥ लिहेतवे ॥१२३॥ मोहात्विातदहर्तमोचायेवावतसुतान्॥विजयंतेप्रदास्यमिमाचशोकेमनकृथाः ॥ १२४ ॥ इतिश्रुत्वासतीदे वनमस्कृत्यमहेश्वरीम्॥ पूजयामासविविटूपदीपोपहारकैः॥१२६ ॥ एतस्मिन्नन्तरेराजादेवमायाविमोहितः ॥ सुष्वापतत्रोमान्ते तेचजाताह्यवंधनः॥ १२६॥ तैर्वदोजम्बुकोराजनिगडैरायसैट्ठः ॥ तेतंबद्धाययुःशीघ्रदेवकींप्रतििनर्भयाः॥१२७॥एतस्मिन्नन्तरे तत्रकलियावात्रयसुतः ॥ त्रिलक्षसैन्यमादाययुदायसमुपाययुः ॥ १२८ ॥ पुनर्युद्धमभूदूोनियोरुभयोस्तदा ॥ तालनाद्याश्च चत्वारोहत्वातरिपुवाहिनीम् ॥ १२९ ॥ त्रीभ्छन्कोष्टकीकृत्यस्वशत्रैर्जघुरुर्जितः ॥ एवंदिनानिकतिचित्तत्रजातोमहारणः ॥१३० ॥ कालियोदुखितोभूत्वासस्मारमनसाहम् ॥ मोहनंमंत्रमासाद्यमोहयामासतात्रिपून् ॥ १३१ ॥ एतस्मिन्नन्तरेदेवीदेवकीपतिदेवता ॥ पातिव्रत्यस्यपुण्यनेसुतान्तकमुपागता ॥ १३२॥ बोधयित्वातुकृष्णांशंपंचशब्दगजस्थितम् ॥ पुनस्तुष्टावजननींसर्वाविश्वविमोहनी म्॥ १३ ॥ तदातुष्टास्वयंवविाधयामासतान्मुदा॥ आहाद्भ्र्य वर्माणंकालियंचततोऽनुजः ॥ १३४ ॥ जघानबलखानिस्तंतुंद ०५ गालसचजम्बुकः॥ १३६॥नित्यवरकरासर्वेभूपाश्चासन्महीतले। हतेषुशत्रुपुत्रेषुदेवकीजम्बुकंपुिम् ॥ १३७ ॥ खङ्गेनतर्जयामास पतिशोकपरायणा ॥ कृष्णांशशिरसीपत्रोर्गुहीत्वास्नेहकातरः॥ १३८। जम्बुकस्यैवट्टद्यस्थापयामासविह्वलः॥विहस्योतद् तत्रनोचतुर्वचनंष्ट्रियम् ॥ १३९॥ चिरंजीवकृिष्णांशगयांकुरुमहामते।॥इतिवाणीतयोर्जातावलिनोप्रेतदेहयोः॥ १४०॥ खङ्गहस्ता चसादेवीशिलायत्रेतुतंषुिम् ॥ संस्थाप्यचोदयामासस्पुत्रान्हर्षसंयुता॥१४१॥ हेपुत्रास्वपितुःशत्रुजम्बुकंपुरुषाधमम् ॥ खंड चतिलाकृत्वानन्दसमन्विताः॥ १४२॥संचूर्णयतात्रंततैलैर्मदनिमितेः ॥ स्लास्याम्यहंतथेत्युक्त्वारुरोदजननीभृशम्॥ १४३॥||१ तथाकृत्वानुतेपुत्रामहर्षीसुतांतदा॥ बलखानियुतास्तत्राहूयचक्रुञ्चतक्रियाम् ॥ १४४॥ तदारिमलंराज्ञीद्दास्वामिनमातुरम्।