पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालियेचरिपौवद्वेसम्बद्देसूर्यवर्मणि ॥ तुंलेिचतथाबद्धेरंकणेवंकणेहते ॥९८॥ स हस्रम्लेच्छराजानोहतशेषावलाविताः॥ पक्षमात्रमहो| |रात्रंयुद्धंचकुसमंततः॥९॥ प्रत्यहंतालनोवीरसेनापतिरमर्षणः॥ ष्टिभूपालघानाशुशत्रुसैन्यभयंकरः ॥ १० ॥ भयभीतारिपोः शूराहताभूपाहौजसः ॥ हतशेषाययुर्गेहमईसैन्याभयातुराः ॥ १०१ ॥ जम्बुकस्तुतथाश्रुत्वादुखितोंगेहमाययौ ॥ व्रतंह्यनशनंकृत्वारा त्रौशोचञ्शायीतवान् ॥ १०२॥ निशीथेसमनुप्राप्ततत्सुतावेिजयैषिणी ॥ पूर्णातुसाकलाज्ञेयाराधायाव्रजवासिनी ॥ १०३ ॥ आश्चा| स्यपितरंतंचयौमायाविशारदा ॥ रक्षकाश्छिावराणांचमोहयित्वासमाययौ ॥ १०४॥ भ्रातरोयत्रगत्वासौतत्रसवानबोधयत् ॥ कृत्वासा राक्षसीमायांपंचवीरानमोहयत् ॥ १०५॥ निरस्रकवचान्बंधून्यतिदोलांसमारुहृत् ॥पितुरांतिकमासाद्यतस्मैभ्रातृन्दौमुदा ॥ १०६॥ प्रभातेवोधिताःसर्वेस्रानध्यानादिकाक्रिया॥कृत्वाययूरिपोशालांदृष्टवन्तोनतास्तदा॥१०७॥बभूवुर्दूखिताःसर्वेॉकमिदंकारणकथम्॥तानु वाचतदादेवःप्राप्ताह्यवरिपोऽसुता॥१०८॥कृत्वासाराक्षसीमायांहूवातान्गेहमाययौतूस्माघूर्यमासागत्वायत्रैवतूद्वरुः ॥१०९॥र्विध्यो परिमहारण्येनानासत्वनिषेवितेोकूटीरंतस्यतत्रैवनामैवैलविलहिसः॥१०॥योगसिदियुतःकामीराक्षसेभ्योंििनर्भयःजम्बुकस्यूसुतातत्र प्रत्यहंवाजनैर्युता ॥११॥ एकाकिनीचसारात्रौस्वगुरुंतमरिमत्कृतेपंचैलविलिनामायामनुजमोहनी॥१२॥ कार्यसिद्विगमिष्यामो। गत्वातपुरुषाधमम्॥इतिश्रुत्वातुचत्वारोविनाहाद्ययुर्वनम्॥१३॥गीतनृत्यप्रवाचैश्वमोहयित्वाचतंदिने॥वासंचकुञ्चतत्रैवधूर्तमायाविशा| रदम्॥१४॥प्ततुपूर्वभवेदैत्यश्चित्रोनाममहासुरःlवाणकन्यामुपांनित्यंकांक्षीशंकरपूजकः ॥१५॥ जातऐलविलीनामपक्षपूजीसवेगवान्॥ तयोर्मध्येप्रमाणोऽयंविवाहोमेयदाभवेत् ॥ १६॥ तदाहंत्वांभजिष्यामिसंत्यक्त्वोद्वाहितंपतिम् ॥ हतेतस्मिन्महाधूतेंगत्वासंग्राममूर्द्धनि |॥ १७॥ जम्बुकस्ययुदुर्गदृष्टातेतंसमारुहन् ॥ हत्वातत्रस्थितान्वीराच्छतध्यपरिखाकृताः ॥ ११८ ॥ तदातुजम्बुकोराजाशिवद् तवरोवली ॥जित्वापंचमहावीरान्बद्धातात्रिगडैः ॥ ११९॥ शैवंयझंचकृतवांस्तेषांनाम्नोपहितम् ॥ रूपणस्तुतथाज्ञात्वादेवकीं प्रत्यवर्णयत्॥१२०॥तदातुदुःखितादेवीभवानीभयहारिणीम्॥मनसाचजगामाशुशारण्यांशरणंसती ॥ १२१॥ तदातुष्टाजगद्धात्रीस्वप्रान्ते