पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्र०५ साममकथांशृणुयात्परमादरात् ॥ २९॥ इतिहासंतथाराज्ञोभिलानांवणिजोऽस्यच ॥ कथांतेप्रणमेद्रः ॥ ३० ॥ लुब्धंप्रसादंधुंजीतमान्यन्नविचारयेत् ॥ द्रव्यादिभिर्नमेशांतिर्भक्याकेवलयायथा ॥ ३१ ॥ विधिननेनविद्रपूजयंतिचयेनराः॥पुत्र पैौत्रधनैर्युक्ताभुक्त्वाभोगाननुत्तमान् ॥ ३२॥ अन्तेसान्निध्यमासाद्यमोदन्तेमयासह ॥ यंकामयतेकामंसुव्रतीतंतमाप्नुयात्॥३३॥| इत्युक्त्वान्तर्दधविष्णुविप्रेपिसुखमाप्तवान् । प्रणम्यागाद्यथादिष्टमनसाकैौतुकाकुलः॥३४॥ अद्यभैक्ष्येणलभ्येनपूज्योनारायणेमया।। }इतिनिश्चित्यमनसभिक्षार्थीनगरंगतः॥ ३५ ॥विनादेहीतिवचनंलब्ध्वाचविपुलंधनम् ॥ कौतुकायासमनसाजगामनिजमालयम् ॥३६॥ |वृत्तांतंसर्वमाचख्यौब्राह्मणसान्वमोदत ॥ सादरंद्रव्यसंभारमादृत्यभर्तुराज्ञया ॥ ३७ ॥ आहूयवंधुमित्राणितथासान्निध्यवर्तिनः ॥ सत्यनारायणदेवंयजामस्वगणैर्तृतः॥३८॥ भक्यातुतोपभगवन्सत्यनारायणःस्वयम् ॥ कामंदिसुग्रादुरासीत्कथतेिभक्तवत्सलः। ॥३९॥ वत्रेविोऽभिलषितमिहामुत्रसुखप्रदम् ॥ भक्तिपरांभगवतितथातत्संगिनांव्रतम् ॥ ४० ॥ रथंकुंजरमंजुलंमाँदरंचद्वयंचारुचामी करालंकृतंच ॥ धनंदासदासीगणगांमहींचलुलायसिंदुग्धांहरेदेहिदास्यम् ॥ ४१ ॥ तथास्विातहरिःप्राहततश्चांतर्दधेप्रभुः॥विप्रोऽपि। कृतकृत्योऽभूत्सर्वलोकाििमिरे ॥४२॥ प्रणम्यभुविकायेनप्रसादप्रापुराद्रात् ॥ स्वंस्वंधामसमाजग्मुर्धन्यधन्येतिवादिनः ॥ ४३॥ प्रचचारतोलोकेसत्यनारायणर्चनम् ॥ कामसिद्धिप्रदंभुक्तिमुक्तिदंकलुषापहम् ॥४॥ ॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुः र्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेपंचविंशोऽध्यायः ॥ २५ ॥ छ ॥ मृतउवाच ॥ ॥ राजासीद्धार्मिकःकश्चित्केदारम णिपूरके ॥ चंद्रचूडइतिख्यातःप्रजापालनतत्परः ॥ ३ ॥ शांतोमधुराधीरोनारायणपरायणः ॥ बभूवुःशत्रवस्तस्यम्लेच्छाविंध्यनिवा । सिनः ॥२॥ तस्यतैरभवद्युद्धमतिप्रवलदारुणैः ॥ भुगुंडीयुद्धनिपुणैःक्षेपणे:परिघायुधैः ॥ ३ ॥ चंद्रचूडस्यमहतीसेनायमपुरेगता।