पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकदूपथिभिक्षार्थगच्छतस्तस्यश्रपातः॥३॥ िवनीतस्याशिांतस्यसवभूवाक्षिगोचरः ॥ वृद्भाह्मणवेषेणपप्रच्छब्राह्मणंहाः ॥४॥ क्यासीतिद्विजश्रेष्ठवृत्तिःकामेनकथ्यताम् ॥ ॥ातानन्दउवाच॥ ॥भिक्षावृतिरहंसौम्यकलत्रापत्यहेतवे॥५॥ याचितुंधनिनांद्वारिव्रजामि| धनमुत्तमम् ॥ नारायणउवाच। भिक्षावृत्तिस्त्वयादीर्घकालंद्विजसदाधृता। तूद्वारकउपायोर्यविशेषेणकलौकिल ॥६॥ ममोपदेशतो विप्रसत्यनारायणंभज। दाविशोकशमनंसतापहरणंहरेः॥७॥ चरणैशरणंयाहिमोक्षदपद्मलोचनम्॥ एवंसंबोधितोविप्रोहरिणाकरुणा| }णतवप्रत्यक्षमागतः॥ दुःखोदधिनिमग्रानांतरणञ्चरणौहरेः॥ १० ॥ कुशलाःारणंयान्तिनेतरेविषयात्मिकाः ॥ आदृत्यपूजासंभारान्हि तायजगतांद्विज ॥ ११ ॥ अर्चयंस्तमनुध्यायंस्त्वमेतत्प्रकटीकुरु ॥ इतिवृवंतंविप्रोसौददर्शपुरुषोत्तमम् ॥ १२॥ जलदश्यामलंचारुचतु र्वाहुंगदादिभिः॥ पीतांबरंनवांभोजलोचनंस्मितपूर्वकम् ॥ १३ ॥ वनमालामधुव्रात बितांत्रिसरोरुहम् ॥ निशम्यपुलकांगोसौप्रेमपूर्ण सुलोचनः॥ १४॥ स्तुवन्गद्वद्यावाचादंडवत्पतिोभुवि ॥ प्रणमामजगन्नाथंजगत्कारणकारकम् ॥ १५ ॥ अनाथनार्थशिवदारण्य मनवंशुचिम् ॥ अव्यकंच्यतांयातंतापत्रयविमोचनम् ॥ १६॥ नमसत्यनारायणायास्यकर्धेनमशुद्धसत्वायविश्वस्यभवें ॥ करालय कालायविश्वस्यहर्वेनमस्तेजगन्मंगलायात्ममूर्ते ॥ १७॥ धन्योस्म्यद्यकृतीधन्योभवोद्यसफलोमम ॥ वाङ्मनेोगोचरोयस्त्वंमप्रत्यक्षमा। गतः ॥ १८॥ दिष्टकिंवर्णयाम्यहोनजानेकस्यवाक्फलम् ॥ क्रियाहीनस्यमंदस्यदेहोऽयंफलवान्कृतः ॥ १९ ॥ पूजनंचप्रकर्तव्यंलोकः नाथरमापते। िवधिनाकेनकृपयाताज्ञापयांविभो॥२० । हिस्तमाहमधुरंसस्मितंश्चिमोहनः॥पूजायांमविद्रवहुनापेक्षितंधन। |॥२१॥ अनायासेनलब्धेनश्रद्धामात्रेणमांयजाग्राहग्रस्तोजामि लोवायथाऽभून्मुक्तसंकटः॥२२॥ विधानंशृणुविशेंद्रमनसाकामयेत्फलम्। पूजासंभृतसंभारपूजांकुर्याद्यथाविधि।। २३॥ गोधूमचूर्णपादाद्वैसेटकादिप्रमाणतः॥ दुग्धेनतावतायुक्तमिश्रितंशर्करादिभिः ॥ २४ ॥ तच्चूर्णहरयेद्द्याद्घृतयुतंहरप्रियम्। गोदुग्धेनैवधिनागोघृतनसमन्वितम् ॥२९॥ गंगाजलेनमधुनायुतंपंचामृतंत्रियम् ॥ पंचामृतेन