पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूयश्चोपोषितातेनतारकद्वादशीशुभा ॥ पश्यतांत्रतमाहात्म्यंजातोजातःपुनःपुनः ॥२६॥ व्रतप्रभावादुवनेभुक्त्वाराज्यमकंटकम्॥प्रापवेि ष्णुपुरस्थानंयावदाभूतसंपुवम्॥२७॥ ॥युधिष्ठिरउवाच॥कथमेतद्वतंकृष्णकर्तव्यंपुरुषोत्तमैः॥ास्त्रीभिर्वाभर्तृवाक्येनन्नानदानजपादिकम्॥ ॥२८॥॥ श्रीकृष्णउवाच।मार्गशीर्षेॉसतेपक्षेगृहीत्वाद्वादशीव्रतम्॥अकृत्रिमेजलेस्रामपराङ्गेसमाचरेत् ॥२९॥ प्रणम्यभास्करायाथकृत्वा देवार्चनैतथा॥होमंचतावत्थातव्यंयावदस्तमितोरिवः॥३० ॥ ततोभुक्त्वाफलैःपुष्पैर्गन्धधूविलेपनैIजलंसाक्षतंकृत्ासहिरण्यंशुभैः चंदनेनसमालिख्यधुवंगिगनोन्मुखः॥३३॥ सहस्रशीर्षामंत्रेणभूमौशताशनैस्वयम्॥ तारकाणांकुरुश्रेष्ठद्द्याद्ध्र्यमतंद्रितः॥३४॥ पर्युक्ष्यधूममुत्क्षिप्यदद्याद्विप्रायदक्षिणाम् ॥ क्रमेणसर्वनिर्वत्र्यभोज्यंभोज्यंनिशागमे ॥३५ ॥ मार्गशीर्षेखंडखाद्यपौषेोहालकंतथा ॥ तिलतंडुलकंमाघेगुडापूपंचफाल्गुने ॥ ३६ ॥ मोदकांश्चैत्रमासेतुवैशाखेवंडवेष्टकम् ॥ ज्येष्ठसलुभृतैःपात्रैराषाढेगुडरिकैः ॥ ३७ ॥ भुञ्जीतभक्याराजेन्द्रपश्चाद्देवंक्षमापयेत् ॥३९॥ समाप्तुवतेकृत्वाराजतंतारकागणम् ॥ दृष्टावापूर्वविधिनापूजयित्वाक्षमापयेत् ॥४०॥ कुंभाद्वादशदातव्यासोदकामोदकाश्रिताः ॥ ब्राह्मण्यांपरिधानंचपद्मरागंसकुश्धकम् ॥ ४१ ॥ ब्राह्मणेवल्गुललाटंलक्षपुष्पोपशोभितम् ॥ चालकेनोपवीतंचपुष्पंदूत्वाक्षमापयेत् ॥ ४२ ॥ अनेनविधिनाराजन्यःकरोतिव्रतंनरः॥ नारीवाभरतश्रेष्ठभक्तिभावपुरःसरा ॥ ४३ ॥ नक्षत्रलोकंव्रजतिविमानेनार्कवर्चसा ॥ अप्सरोगणगन्धर्वयक्षविद्याधरामरैः ॥ ४४ ॥ सहस्रभत्स्व र्लोकेपूज्यमानोदिवाकरैः॥ वसे त्कल्पायुतंयावत्पुनर्विष्णुपुरंत्रजेत् ॥ ४५॥ एतद्वतंपुराचीर्णशाच्याराझ्यांश्रेियोमया। सीतयादमयंत्याचरुक्मिण्यासत्यभामया।॥४६॥ मेनयारंभयास्वर्गेउर्वश्यादेवदत्तया ॥ अन्याभिरपिनारीभिःपुरुषेश्वपृथग्विधैः ॥ ४७॥ चीर्णमेतद्वतंपार्थसर्वपापभयापहम् ॥ ४८॥