पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२॥||येः ॥ ४९ ॥ ॥इति श्रीभविष्येमहापुराणेउत्तरपूर्वीणेश्रीकृष्णयुधिष्टिरसंवादेतारकादशीव्रतंनामपंचषष्टितमोध्यायः ॥६९॥| अ०६ }॥ छ ॥ ॥ युधिष्ठिरउवाच।॥ ॥ भगवन्बूहिमेसम्यगरण्यद्वादशीव्रतम् ॥ सप्राशनंसोपवासंसरहस्यंसमंत्रकम् ॥ १ ॥

  1. ॥ ॥ श्रीकृष्णउवाच ॥ ॥ तेयत्पुराचीर्णसीतयावनसंस्थया ॥ व्रतंराषवाक्येनप्रशस्तंदोषवर्जितम् ॥ २ ॥ लोपामु

द्रालयेसाध्योमुनिपत्न्योवहूग्रजाः ॥ भोजितास्तार्पताःसराहासकाकैिः ॥ ३ ॥ पविीपत्रविस्तीर्णेसोपदंशैर्यथानवैः ॥| भक्ष्यैभोज्यैस्तथालेश्चोष्यैश्चापियदृच्छया ॥४॥ तमिहैकमनापार्थवृणुष्षारण्यद्वादशीम्।।मार्गशीर्षेसितेपक्षेएकादश्यांदिनोद्ये॥५॥ स्नात्वानरोपवासकृत्वपूजांजनार्दने ॥ गंधपुष्पाक्षतैधूपेर्दीपेज़गरणेनिशाम् ॥ ६ ॥ नीत्वाप्रभागत्वाचनेवेदाङ्गपारगान् ॥| भोजयित्वाफलायंस्वयंभुवीतवायतः ॥ ७ ॥ पञ्चगव्यंग्राशयित्पूर्वमेवाथतदिने ॥ वर्षमेकंशुभंपूर्णपायित्वायुधिष्ठर ॥ ८॥ |श्रावणेकार्तिकेमाचैत्रेवाथसमर्पिते ॥ सोपदंशैःपत्रशान्तिलशष्कुलिकादिभिः धूलीमुखैस्मृतफलैस्वादुकोकुसैशुभैः॥१०॥ शीतलैस्तर्पयेद्विानर्कपुष्पैशुमालकैः ॥ धिक्षीराज्यपाणिज्यैश्चातुर्जातकरंजितैः॥ |॥११॥ करनखविद्वेश्वमधुरैःपनसोत्तमैः ॥ बहुवृक्षवनंगत्वासुस्वादुलिलंशिवम् ॥१२॥ सुवासनोपविष्टांश्चप्रागुदङ्मुखवच्छुचीन्। भोजयेद्दाचद्वौवामुनीनारण्यवासिनः ॥१३॥एकदंडींत्रेिदंडीश्वगृहस्थांश्चापिसुव्रतान् ॥ब्राह्मण्योििवधाःसप्तएकपत्न्यःपतिव्रताः॥१४॥ चार्वग्यश्चर्चितास्नाताःसर्वावयवशोभनः ॥ सुवाकुंकुमाकाङ्गासुगन्धकुसुमांचेताः॥१५॥ औौर्वाभोजनीयास्तास्ताश्चादित्यस्यदै वताःlवासुदेवजनार्दनदामोदरमधुसूदनः॥१६॥ पद्मनाभकृष्णविष्णुगोवर्द्धनात्रविक्रमाः॥ श्रीधरश्चट्टपकेिशःपुण्डरीकाक्षआदिवाराहाः|| . ॥६ः १||१७|एभिद्वादशभित्रैर्नमस्कारांतयोजते॥iधचंदनसंवत्रंपूंदवापृथक्पृथक्॥१८॥भोजयित्वाशुभात्रानिदद्यात्ताभ्यसुदिक्षणाम् । १॥ १ मासे-इ० पा० । २ प्रपापैः इ० पा० ।