पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तवसंनिहितःशक्रसुरासुरनमस्कृतः ॥ पूर्वाचन्द्रेणसहिताऐन्द्रीदिग्देवतेनमः ॥ ३२ ॥ अग्रे:परिग्रहादायेंत्वमाझेयीतिपठयसे ॥ तेजोमयीपराशक्तिराग्रेयीवरदाभव ॥ ३३ ॥ देवराजंसमासाद्यलोकःसंयमयत्यसौ ॥ तेनसंयमनीयासियाम्येकामप्रदाभव ॥ ३४ ॥ खङ्गंसहाििवकृतानैतिस्त्वमुपाभृता ॥ तेननैतनामीत्वंकृतवान्मघवासदा ॥ ३९ ॥ त्वय्यास्तेभवनाधारवरुणोयादसांपतिः ॥ इष्टकामार्थसिद्धयथैवारुणिप्रभवाभव ॥ अधिश्रितासयस्मात्त्वंवायुनाजगदायुना ॥३६ ॥ वायव्येत्वमतःशान्तिनित्यंयच्छनमोनमः॥ केौबेरोवसिौम्याचप्रख्यातात्वमथोत्तरा ॥ ३७ ॥ ऐशानीजगदीशेनशंभुनात्वमलंकृता ॥ अतस्त्वंशिवसान्निध्यदेविदेििशवे नमः ॥ ३८ ॥ सपष्टककुलेनत्वंसोवतासितथाप्यधः ॥ नागांगनाभेःसहिताहितानःसर्वदाभव ॥ ३९ ॥ सप्तलोकैःपरिगतासर्वदात्वं) शिवायतः॥ सनकादैःपरिवृताब्राह्मीजिह्वानयाकुरु ॥ ४० ॥ नक्षत्राणचसर्वाणिग्रहास्ताराग्रहास्तथा ॥ नक्षत्रमातरोयेचभूतप्रेतावेि नायकाः ॥ ४१ ॥ सर्वेममेष्टसिद्धयर्थेभवंतुप्रणताःसदा ॥ एभिमैत्रैःसमभ्यच्र्यपुष्पधूपादिनाततः ॥ ४२॥ वासोभिरभिसंस्थाप्यफला ) निििनवेदयेत्ततूर्यध्वनिघोषेणगीतमङ्गलानस्वनैः॥ ४३॥ नृत्यंतभिर्वरस्रभिस्तांरात्रमतिवाहयेत्।कुंकुमक्षोदतीत्रेणदानमानादि भिःसुखम् ॥४४॥ प्रभातेवेदविदुषेसर्वतत्प्रतिपादयेत् ॥ अनेनावधिनासर्वेक्षमाप्यप्रणिपत्यच॥४५॥ भुञ्जीतमित्रसहितःसुटद्धंधुजनैरपि॥ यएवंकुरुतेपार्थदशमीव्रतमादरात् ॥ ४६॥ सर्वकाममाझेोतिमनसाभीप्सितंनरः ॥ स्त्रीभिर्विशेषतःकार्यव्रतमेतद्युधिष्ठिर ॥ ४७ ॥ लघुचित्तायतोनार्यःसदाकामपरायणाः ॥ धन्यंयशस्यमायुष्यंसर्वकामफलप्रदम् ॥ ४८॥ कथितंतेमहाराजमयात्रतमनुत्तमम् ॥ ४९॥ येमानामजपुङ्गवकामकामासंपूजयंतिदशमीषुसदादशाशा ॥ तेषांविशेषनिहताहदयेप्रकामाशाफलंत्यलमलंबहुनोदितेन।l५०॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेआशादशमीव्रतंनामचतुष्षष्टितमोऽध्यायः ॥ ६४ ॥ छ ॥ युधिष्ठिरउ; वाच ॥ अहंत्वागस्करःपापःपृथिवीक्षयकारकः ॥ परिपृच्छामिगोविन्दत्वांनमस्कृत्यपादयोः ॥ १ ॥ गुह्याद्रुह्यतरंबूत्रितंकिंचिद्नु त्तमम् ॥ तरामियेनपापौघंभीष्मद्रोणवधार्णवम् ॥ २ ॥ श्रीकृष्णउवाच ॥ आसीत्पुरोत्तरोनामाविदर्भायांकुशध्वजः ॥ सांतःपुरसु