पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तवत्परिवृताशिशुभिकौतुकाकुलैः ॥ सादृष्टाचेदिराजस्यजनन्याजनोष्टता ॥ १० ॥ चंद्रलेखेवपतिताभूमौभासितद्भिमुखा ॥ |अ०६ आरोप्यसास्वभवनंपृष्टाकात्वरानने ॥ ११॥ उवाचभैमीसव्रीडसैरंध्रींमांनिबोधत ॥ नधावयेयंचरणौनोच्छिष्टभक्षयाम्यहम् ॥ १२॥ यदिप्रार्थयतेकश्चिद्दश्वस्तेसांप्रतंभवेत् ॥ प्रतिज्ञयानयादेिितष्ठयंतववेश्मनि ॥ १३ ॥ एवमस्त्वनवद्यागराजमाताप्युवाचताम् ॥ |एवंविधातद्रवनेकंचित्कालमादिता ॥ १४ ॥उवासवसनानप्रवृत्तांतकिलद्विजः ॥ आनयामासमुदितोदमयंतींगृहंपिः ॥१५॥ वा ॥ कथ यध्यथामेस्यादष्टनसहगमः॥ १७॥ तत्रेतिहासकुशलोविप्रोवाचबुद्धिमान्। भद्रत्वमाशादशमीकुरुष्वेतिििद्वदाम्॥१८॥ चकारसर्वतन्वंगीयपुराणविातदा ॥ ख्यातमाख्यानदुिपाद्मनेनपुरोधसा ॥ १९ ॥ तस्यास्यप्रभावेनदमयंत्यानरोत्तम । संजातःसुखोऽत्यर्थभर्वासहसमागमः ॥२०॥ ॥ युधिष्ठिरउवाच ॥ ॥ कथमाशादाम्येषागोविन्दक्रियतेकदा ॥ सर्वमेतत्समाच। क्षमासपोह्वासियादव ॥२१॥॥ श्रीकृष्णउवाच॥ राज्याशयाराजपुत्रकृष्यर्थतुकृषीवलः ॥ भार्यार्थतुवणिक्पुत्रपुत्रार्थेगुर्विणीतथा॥ ॥२२॥ धर्मार्थकामांसिद्धचैलोककन्यावरार्थिनी ॥ यष्टुकामोद्विजवरोगीरोगापनुत्तये ॥२३॥चिरासितेकांतेकालेनधृतिपंडिता। एतेष्वन्येषुकर्तव्यमाशाव्रतमिदंसदा ॥२४॥ यदायस्यभवेदातैकार्यतेतिाव्रतम् ॥ शुकृपक्षेदशम्यांतुस्नात्वासंपूज्यदेवताः॥२९॥ नतंतदाशा:संपूज्यापुष्पालक्तकचन्दनैः ॥ गृहाङ्गणेलेखयित्वायवैपिष्टातकेनवा ॥ २६ ॥ त्वाघृतानैवेयंपुनःकार्यनिवेदयेत् ॥ आशाश्चाशासदासंतुविचंतांचमनोरथः॥२७॥ भवतीनांप्रसादेनसाकल्याणमस्त्विति ॥ एवंसंपूज्यूभुञ्जीतद्वत्वाविायदक्षिणाम् ॥ ॥२८॥ अनेनक्रमयोगेनमासिमासिमाचरेत् ॥ यावन्मनोरथःपूर्णस्ततःपश्चात्समुद्यमात् ॥ २९ ॥ मासिपूर्णेचषण्मासेवर्षवर्षद्वयेगते ॥||॥६ सौवर्णाकारयेदाशारौप्यपिष्टातकेना ॥३०॥ज्ञातिबंधुजनैःाद्वैस्नातःसम्यगलंकृतः॥ पूजयेन्मंत्रसंदर्भोभिध्यत्वागृहांगणे॥३१॥