पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रजुहुयाजातवेदसि ॥ व्रतिनोब्राह्मणान्पश्चाद्रोजयित्वाविधानतः ॥७॥ मिथुनातुिसंभोज्यथाशक्त्यानुपूजयेत् ॥ आवत्र्य पितरावच्र्यविधिनातेनसुव्रत ॥ ८ ॥ संवत्सरांतिकर्तव्यंयत्तत्सर्वनिबोधत ॥ प्रागुक्तविधिनापूज्यसितपीतयुगद्वयम् ॥ ९ ॥ दद्याद्वितानकंचैवपताकांघटकींतथा ॥ धूपगंधारसीचापिदीपवृक्षसुशोभनम् ॥ १० ॥ एवमादीनियोज्यानिपूर्ववद्रोज्यमाचरेत् ॥ चतुरस्रत्रिकोणंचमण्डलंकारयेत्ततः ॥ ११ ॥ त्रिकोणेपार्वतींध्यायेचतुरस्रमहेश्वरम् ॥ संकल्प्यद्विजदांपत्यंवासोभिर्भूषणैस्तथा ॥१२॥ पूजयित्वायथाशक्याकुर्यानीराजनंशुभैः ॥ दीपकैःपञ्चविंशद्भिोजयित्वाविसर्जयेत् ॥ १३ ॥ अब्दपञ्चकमेकंवाएवंयःकुरुतेनरः ॥ उभाभ्यांलोकमासाद्यपदंयास्यत्यनामयम्॥१४ ॥ आदेहपतनाद्यस्तुनित्यमेतत्समाचरेत् ॥ इहैवसहरिःसाक्षान्नतरूपंविभाव्यते ॥१५॥ | नस्पृशंत्यापदस्तस्यनदुःखीभवतेकचित् ॥ ज्वरग्रहादिभिनैवपीडयतेऽसौकदाचन ॥१६॥ ॥ श्रीकृष्णउवाच॥ अथवातनेमागणेतामवे हिसिताष्टमीम्संप्राप्यादित्ययोगेनाधिानेनचाभ्यसेत्॥१७॥किंतुदक्षिणतंत्रस्थंभास्करंवार्चयेदुधः ॥ पद्मरागेणदिव्येनसुवर्णेनचपार्व तीम् ॥१८॥ कुंकुमेनसमालभ्यचन्दनेनशिवंतथा ॥ अभावेसर्वरत्नानांहेमसर्वत्रयोजयेत् ॥ १९॥ रुद्रबीजंपरंपूर्तप्रियंरुद्रस्यसर्वदा। रक्तमाल्यांवरधनैवेदंधूतपाचितम् ॥ २० ॥शेषपूर्वविधानेनकर्तव्योविधिविस्तरः ॥तिथौपूर्णेचकुर्वीतगव्येनानघपारणम् ॥ २१ ॥ एतत्प्राक्चविधायादंपञ्चाव्दानेवमेवच ॥ कृत्वासूर्यादिलोकेषुभुक्त्वाभोगान्ब्रजेत्परम् ॥ २२ ॥ पतङ्गवत्प्रतापीस्याद्दीनश्चजन; प्रियः ॥ अस्मिन्नेोगोनबाध्येतधनवान्पुत्रान्भवेत् ॥ २३ ॥ यद्यष्टमीभवतिसोमयुताकदाचिदर्केणवाकुरुकुलोद्वहतामुपोष्य ॥ पूज्यो। मयासहरहरिणांकचिह्नभक्यायुषांपदमुपैतिपरंमुरारेः ॥ २४ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेसोमा ष्टमीव्रतवर्णनंनामैकोनष्टितमोऽध्यायः ॥ ५९ ॥ छ ॥ ॥ श्रीकृष्णउवाच ॥ । समुत्पन्नेषुरत्नेषुक्षीरोद्मथनपुरा ॥ | दैत्यानांमोहनार्थायोषिद्वतेजनार्दने ॥ १ ॥विल्वेवृक्षेक्षणंश्रांताविश्रांताकमलालया ॥ यामेवमितिवान्योन्यंयुयुधुर्देवदानवाः ॥ २॥ | १ किंतुलक्षणनेत्रस्थम्-इ०पा० ।