पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०ुजितासपुंपािर्थयुछेकृष्णेनचक्रिण॥ पातालंगतिादैत्याःश्रीकस्वयमाययौ॥३॥श्रीसमावसितायस्माच्छवृक्षस्तुतस्मृतः॥उ०प० १॥||तस्माद्भाद्रपद्यैशुछपक्षेकुरूत्तम ॥४॥ नवम्यामर्चयेद्रायाईपत्सूर्योदयेनगम् ॥ श्रीवृक्षविधेिपुष्पैरापािचिते-फले ॥५॥ अ• { तिलपिष्टान्नगोधूमैधूपगन्धवगंवरैः ॥ ईपद्रानुकराताम्रताम्रीकृतनभस्तले ॥ ६ ॥ मंत्रेणानेनराजेन्द्रकृत्वाब्राह्मणभोजनम् ॥ त तोभूीतमनेनतैलक्षाविविर्जतः ॥ ७ ॥ अनिग्रपाकंभूपात्रेष्टिपुष्पफलैशुभम् ॥ एवंयूकुरुतेपार्थश्रीवृक्षस्यार्चनः ॥८॥ नारीवादुःखशोकाभ्यांमुच्यतेनात्रसंशयः॥ सप्तजन्मांतरंयावत्सुखसौभाग्यसंयुता ॥९॥श्रीमतीफलिनीधन्यामत्र्यलोकेमहीयते॥१०॥ श्रीवृक्ष्मक्षतफलंसितंनवम्यनिवेद्युपुष्पफलवस्त्रविविधान्यैः॥पूज्यप्रभातसमयेपुरुषोत्तमेष्टांसंप्राहुर्वंतिपुरुषापुरुषेन्द्रवन्द्यम् ॥११|| इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेश्रीवृक्षनवमीव्रतवर्णनंनामषष्टितमोऽध्यायः ॥ ६० ॥ ॥ छ ॥ ॥ श्री कृष्णउवाच ॥ ॥ महिषासुरेििनहतेभगवत्यामहासुरैः ॥ पूर्ववैरमनुस्मृत्यसंग्रामाबहवःकृतः ॥ १ ॥ नानारूपधरादेवीअवतीर्य |पुनःपुनः॥ धर्मसंस्थापनार्थायनिजोंदैत्यसत्तमान् ॥२॥ अथरक्तासुरोनाममहिषस्यसुतोमहान् ॥ आसीतेनतपस्तप्तवर्षाणांनियुतानि पट् ॥ ३॥ तस्मैदौचतुर्वक्रोराज्यैत्रैलोक्यमण्डले ॥ तेनलब्धंवरेणाथमेलयित्वाद्नोःसुतान् ॥४॥ प्रारब्धंसहशक्रेणयुद्धंगत्वाऽमराव परमस्यगदाग्राहवसुनंदककच्छपाः ॥ वर्हतिपितृलोकायसुरासुरभयानकाः ॥७॥ अथरक्तासुरोपाद्युयुधेविबुधैःसह ॥ तेहन्यमाना विवृधाराक्षेणमूहारणे॥८॥भ्रष्टास्वर्गपिरत्यज्यत्याग्रहणादुतम्॥ क्रच्छांपुरींप्राप्तायत्रास्तेभववल्लभा ॥९॥ दुर्गाचामुण्डया सार्धनवदुर्गासमन्विता। आद्यातावन्महालक्ष्मीनैदाक्षेमकरीतथा॥ १० ॥शिवदूतीमहारुण्डाभ्रामरीचन्द्रमङ्गला ॥ रेवतीहरसिद्विस्तु नवैतापरिकीर्तिताः॥११॥ एतासांतेस्तुचिकुत्रिदशाप्रणतानना॥१२॥अमरपतिमुकुटपुंबितचरणांबुजसकलभुवनसुखजननी॥जय तिजगदीश्वंदितासकलामलनिष्कलादुर्गा ॥१३॥विकृतनखदानभूषणरुधिरवशाच्छुरितक्षतखङ्गहस्ता।॥ जयतिनरंमुंडमुंडितपिशित "