पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नरः॥ वाससीवृपभमंतद्वद्वेनोस्तुपूजनम् ॥७॥ संवत्सरांतेशयनामिक्षुदण्डगुडन्वितम् ॥ सोपधानकविश्रामंभाजनासनसंयुतम् ॥८॥ उ०प० ताम्रपात्रंतिलप्रस्थंौवर्णवृषसंयुतम् ॥ दद्याद्वेदविद्सर्वविधात्माष्ट्रीयतामिति ॥ ९ ॥ अनेनिवधिनाराजन्कुर्याद्यशुभसप्तमीम् ॥|अ०८ तस्यश्रीर्विमलाकीर्तिर्भवेज्जन्मनिजन्मनि ॥ १० ॥ अप्सरोगणगन्धर्वैःपूज्यमानःसुरालये।वसेद्वणाधिपोभूत्वायावदाभूतसंपुवम् ॥११॥ सकल्पादवतीर्णस्तुसप्तद्वीपाधिपोभवेत् । ब्रह्महत्यासहस्रस्यभूणहत्यातूस्यच ॥ १२॥नाशङ्करोतिपुण्येयंकृतावैशुभसप्तमी।। १३॥ इमांपठेद्यः शृणुयान्मुहूर्तपश्येतसंगादपिदीयमानम् ॥ सोऽप्यत्रसंवाध्यविमुक्तदेहःाप्रतिविद्याधरनायकत्वम् ॥ १४ ॥ इति श्रीभ विष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादशुभूसप्तमीव्रतनिरूपणं नामैकपंचाशत्तमोऽध्यायः॥६१॥४॥युधिष्ठिरउवाच। । किमुद्वेगाद्भवेत्कृत्यमलक्ष्मीकेनहन्यते ॥ मृतवत्सदिकार्येषुदुःस्वप्रेचकिमिष्यते ॥ १ ॥ ॥ श्रीकृष्णउवाच॥ ॥पुराकृतनिपा| पानफलंत्थत्रयुधिष्ठिर ॥ रोगदौर्गत्यरूपेणतथैवेष्टविघातनैः ॥ २ ॥ तद्विघातायवक्ष्यामिसाकल्याणसप्तमीम् ॥ सप्तमीस्नपनं नामव्याधिपीडाविनाशनम् ॥ ३ ॥ वालानांमरणंयत्रक्षीरपानंप्रास्यते ॥ तद्वदृष्टातुराणांचयौनेवापिवर्तताम् ॥ ४॥ शान्तये। तत्रवक्ष्यामिमृतवत्सादिकेचयत् । एतदेवाटुतोद्वेगचिंताविभ्रममानसम् ॥ ५ ॥ वराहकल्पेसंप्राप्तमनॉर्वेवस्वतेंऽतरे ॥ कृतेयुगेमहा राजहैहयोरूपवर्द्धनः ॥ ६ ॥ आसीनृपोत्तमःपूर्वकृतवीर्यप्रतापवान् ॥ सप्तद्वीपमखिलंपालयामासभूतलम् ॥ ७॥ यावद्वर्षे |सहस्राणिसप्तसप्ततिभारत ॥ जातमात्रंचतस्याथशुभंपुत्रज्ञातंकिल ॥ ८ ॥ यवनस्यतुशापेनविनाशमगमत्पुरा ॥ कृतवीर्यःस माराध्यसहस्रांशुदिवाकरम् ॥ ९ ॥ उपवासन्तैर्दिव्यैर्वेदसृतैश्चभारत ॥ दर्शयामासचात्मानंकृतवीर्यस्यभानुमत् ॥ १० ॥ कृतवीर्येणवैपृष्टप्रोवाचेदंबृहस्पतिः ॥ अतिशेनमहतापुत्रस्तवनराधिप ॥ ११ ॥ भविष्यतिचिरंजीवीकिंतुकल्मषनाशनम् ॥ सप्तमीन्नपनंवाप्यांकुरुपापविनष्टये ॥ १२॥ यातस्यमृतवत्सायान्सप्तमेमासिभूपते ॥ गृहतारावलंलब्ध्वाकृत्वाब्राह्मणवाचनम् ॥ १३॥||॥ ४८ १| १ अतिक्रमेण-इ•पाः ।