पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बालस्यजन्मनक्षत्रंवर्जयेत्तांतर्थिबुधः ॥ सदृढ़ातूरगाणांतुकृतंस्यादितेिषुत् ॥ १४ ॥ गोमयेनोपलिप्तायांभूमावेकाग्रचितवान् । तंदुलैरक्तशालेयैर्वरुणाक्षीरसंयुतम् ॥ १५ ॥निर्वपेत्सूर्यमुद्वाभ्यांमातृभ्योंपिविधानतः॥ कीर्तयेत्सूर्यदैवत्यंसप्ताििषघृताहुतीः ॥१६॥ जुहुयाद्रुद्रसूतेनतद्वद्रुद्रायभारत ॥ होतव्याःसमिधश्चात्रतत्रार्कपलाशाजाः ॥ १७ ॥ यवकृष्णतिलैहॉम:कर्तव्योष्टशतंपुनः ॥ हुत्वा पंचमंच नर्मध्येचॉक्षतंचविभूषितम् ॥ स्थापयेद्दर्पणाक्रांतंसप्तर्षिणाभिमंत्रितः॥२०॥ सॉरेणतीर्थतोयेनपूर्णचन्द्रर्मलान्वितान् ॥ सर्वा न्सर्वोषधियुतान्पञ्चभंगजलन्वितान्॥२१॥पंचरत्नफलैर्युक्ताश्छाखाभिरपिवेष्टितान्॥गजाश्वरथ्याराजद्वाल्मीकाढूदगोकुलात् ॥२२॥ सुशुद्धिमृद्मानीयसर्वेष्वेवविनिक्षिपेत् ॥ चतुष्पचकुंभेषुरत्नगभेषुमध्यमम् ॥ २३ ॥ गृहीत्वाब्राह्मणंचात्रसौरान्मन्त्रानुदीरयेत् ॥ नारीभिःसप्तसंख्याभीरथाङ्गाङ्गाभिरत्रच॥२४॥भोजिताभिर्यथाशक्तयामाल्यवस्रविभूषणैः॥सविप्राभिश्चकर्तव्यंमृतवत्साभिषेचनम्॥२५॥ दीर्षायुरस्तुबालोऽयंजीवपुत्राचभाविनी ॥ आदित्यचन्द्रमासार्धग्रहनक्षत्रमण्डलम् ॥ २६ ॥ शक्रःसलोकपालोवैब्रह्माविष्णुर्महेश्वरः ॥ एतेचान्येचर्वेदेवाःसदापांतुकुमारकम् ॥ २७ ॥ मासनिर्मासहुतभुञ्जाचबालग्रहाकचित् ॥ पीडांकुर्वतुवालस्यमामातृजनकस्यवै ॥२८॥ ततशुञ्जाम्बरधराकुमारंपतिसंयुताः। सप्तकंपूजयेद्रत्यापुष्पैर्गन्धैःफूलैःशुभैः ॥ २९ ॥ काञ्चनींचततःकृत्वातिलपात्रोपरिस्थितम् ॥ प्रतिमांधर्मराजस्यगुरवेविनिवेदयेत् ॥ ३० ॥ वस्रकाञ्चनरत्नौधैर्भक्ष्यैःसवृतपायसैः ॥ पूजयेद्वाह्मणांस्तद्वद्वित्तशाठ्यंविवर्जयेत् ॥ ॥ ३१ ॥ भुक्त्वाचगुरुणायेयमुचार्यामंत्रसंततिः ॥ दीघायुरस्नुबालोऽयंयावद्वर्षशतंसुखी॥३२॥यत्किश्चिद्स्यदुरितंतक्षिप्तवडवामुखे ॥ ब्रह्मारुद्रोविष्णुःस्कन्दोवायुःशक्रोहुताशनः॥३३॥ रक्षतुसवेंदुष्टभ्योवरदायांतुसर्वदा ॥ एवमादीनिचान्यानिवद्तःपूजयेद्वरून्॥ ३४ शक्तितःकपिलांदत्त्वाप्रणिपत्यविसर्जयेत् ॥ चरुंचपुत्रसहिताग्रणम्यराविशंकरो ॥ ३५ ॥ हुतशेपंतदानीयादादित्यायनमोऽस्तुते ॥ १ दक्षिणम्-इ० पा० । २ कपूरसंयुतमित्यर्थः । ३ पंचभङ्गा:पंचपलवाः-इत्यर्थः ।