पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७॥||॥ १६ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेकल्याणसप्तमीव्रतवर्णनंनामाष्टचत्वारिंशोऽध्यायः ॥ ४८। ॥ ४ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ शर्करासप्तमवक्ष्यसर्वकल्मषनाशिनीम् ॥ आयुरारोग्यमैश्वर्ययानंतप्रजायते ॥ १ ॥ माधवस्यसितपक्षेसप्तम्यांश्रद्धयान्वितः॥ प्रातःस्नात्वातिलैःशुद्धेःशुकुमाल्यानुलेपनैः॥२॥ स्थढिलेपद्ममालिप्यकुंकुमेनसकर्णिकम्। तस्मिन्नमसवित्रेतिगंधपुष्पंनिवेदयेत् ॥ ३॥ स्थापयेदुदकुंभंचशार्करापात्रसंयुतम् ॥ रक्तवधैःस्वलंकृत्यशुकृमाल्यानुलेपनैः ॥ ४॥ सुवर्णाश्वसमायुक्तमत्रेणानेनपूजयेत् ॥ विश्वेदेवमयोयस्माद्वेदवादतिपंठयते ॥ ५ ॥ त्वमेवामृतसर्वस्वमतःपहिसनातन ॥ सौरमृतंजपंस्तिष्ठत्पुराणश्रवणेनवा ॥ ६ ॥ अहोरात्रेगतेपश्चादृष्टम्यांकृतनैत्यकः ॥ सर्वचवेदविदुषेब्राह्मणायोपपादयेत् ॥ ७ ॥ भोजयेच्छतिोविप्राभ्छर्कराघृतपायसैः ॥ भुलीयातैलवर्णस्वयमप्यथवाग्यत ॥ ८ ॥ अनेनविधिनासर्वमासमासिमाचरेत् ॥| वत्सरातृपुनर्दद्याद्वाह्मणायसमाहितः॥ ९॥ शनैवघूवीर्तशर्कराकलावितम् ॥ सर्वोपस्करसंयुक्तथैकांगांपयस्विनीम् ॥ १० ॥ गृहंचशक्तितोद्द्यात्समस्तोपस्करान्वितम् ॥ सहस्रषेणाििनष्काणांकृत्वादवाच्छतना ॥ ११ ॥ दशभित्रिभिनिष्कान्तदर्धेनापिभ क्तितः॥ सुवर्णाश्वप्रदातव्यपूर्ववन्मंत्रवाचनम् ॥ १२ ॥ वित्तशाठ्यंनकुर्वीतकुर्वन्दोषान्समश्रुते ॥ अमृतंपिवतोवक्रात्सूर्यस्यामृत विन्दवः ॥ १३ ॥ निश्चेतुरेतदुत्थायशालिमुद्वेक्षवःस्मृताः ॥ शर्कराचपरंतस्मादिक्षुरसोद्भवामता ॥ १४ ॥ इष्टारखेरतः पुण्याशर्कराहव्यकव्ययोः ॥ शर्करासप्तमीचैषावाजिमेधफलप्रदा ॥ १५ ॥ सर्वेद्युपशामयांतिपुनःसंततिनिी ॥ यःकुर्यात्परया; भक्यासपरंब्रह्मगच्छति ॥ १६ ॥ कल्पमेकंवसेत्स्वर्गेततोयातिपरंपदम् ॥ १७ ॥ इदमनघश्शृणोतियःस्मरेद्वापरिपठतीहसुरे ॥ ४५ १ मुच्यते-इ०पा० । }