पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुंकुमंतथा ॥ ९॥ लवणंचाष्टमंतत्रसौभाग्याष्टकमुच्यते ॥ पतिंयद्रपुत्रेणयोगज्ञानावदातथा ॥ १० ॥ दुहितास्याभवत्तस्माद्यासनी। त्यभिधीयते ॥ लोकानतीत्यलालित्याछलितातेनचोच्यते ॥ १३ ॥ त्रैलोक्यसुंदरीमेनामुपयेमेपिनाकधृक् ॥ त्रिविश्वसौभाग्यमयी भुक्तिमुक्तिफलप्रदा ॥ १२॥ आराध्यतामुमांभक्यास्त्रीराजन्किन्नविन्दति ॥ १३ ॥ ॥ युधिष्ठिरउवाच ॥ ॥ कथमाराधनंतस्या जगद्धात्र्याजनार्दन ॥ यद्विधानंचतत्सर्वजगन्नाथवद्स्वमे ॥ १४ ॥ ॥ श्राकृष्णउवाच ॥ ॥ वसंतमासमासाद्यतृतीयायांयुधिष्ठिर ।। शुकृपक्षस्यपूर्वाहतिलेःस्नानंसमाचरेत् ॥ १५ ॥ तस्मिन्नहनिप्तादेवीकेिलावेवात्मनासती ॥ पाणिग्रहणकैर्मन्त्रैरुद्वाह्यावरवर्णिनी ॥१६॥ तथासहैवदेवेशंतृतीयायामथार्चयेत् ॥ फलैर्नानाविधैधूपदीपनैवेद्यसंयुतैः ॥ १७॥ पैश्चगव्येनानुमासतथागंधोदकेनच । स्नापयित्वा }र्चयेद्वौरीमिन्दुशेखरसंयुताम् ॥ १८ ॥ पाटलांशंभुप्ताहतांपादयोस्तुप्रपूजयेत् ॥ त्रियुगांशिवसंयुक्तांगुल्फयोरुभयोरपि ॥ १९ ॥ भद्रेश्वरेणसहितांविजयांजानुनोर्युगे ॥ ईशानीहरिकेांचकट्यांपूजयेबुधः ॥ २० ॥ कोटनींशूलिनंकुक्षौमंगलांशर्वसंयुताम् ॥ उद्रेपूजयेद्राजत्रुमांरुकुचद्वये ॥ २१ ॥ अनंतांत्रिपुर'चपूजयेत्करसंपुटे ॥ कंठेभवंभवानींचमुखेगौरींहरतथा ॥ २२ ॥ सर्वात्मनाचसहितांललिनांमस्तकोपरि॥ओंकारपूर्वकैरेतैर्नमस्कारांतयोजितैः ॥२३॥पूजयेद्भक्तिसहितोगन्धमाल्यानुलेपनैः॥एवमभ्यच्र्य विधिवत्सौभाग्याष्टकमग्रतः॥२४॥स्थापयेत्स्विन्ननिष्पावान्कुसुभक्षरिजरिकम् ॥ तवराजेक्षुलवर्णकुंकुमंचतथाष्टमम्॥२५॥दत्तंसॉभाग्यदं यस्मात्सौभाग्याष्टकमुच्यते ॥ एवंनिवेद्यतत्सर्वशिवयो:प्रयतामिति ॥२६॥ चैत्रेशृगोदकंप्रश्यस्वपेद्भमावारंदम ॥ ततःप्रातःसमुत्थाः यकृतप्राणजयःशुचिः ॥२७॥ संपूज्यद्विजदांपत्यंमाल्यवत्रविभूषणैसोभायाष्ट्रकसंयुतंौवर्णचरणद्वयम् ॥२८॥ प्रीयतामत्रलालेनाब्रा ह्मणायनिवेदयेत् ॥ एवंसंवत्सरंयावत्तृतीयायांसदानृप॥२९॥प्राशनेनाममंत्रेचविशेषोऽयंनिवोधमेगोश्रृंगेोदकमाद्येस्याद्वैशाखेगोमयंपुनः ॥३०॥ज्येष्ठमंदारपुष्पंचविल्वपत्रंशुचौस्मृतम्॥श्रावणेदधिसंप्राश्यंनभस्येचकुशोदकम्॥३१॥क्षीरमाश्वयुजेतद्वत्कार्तिकेपृषदाज्यकम् । १ घृतगव्येन-इ० पा० । २ प्राप्य-इ०पा०। ३ मीयतां ललितादेवी-इ० पा० ।