पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यप्रदम् ॥ १६ ॥ गुणाधिपस्तुतच्छुत्वास्वभृत्येनसमन्वितः॥ प्राप्तवान्मन्दिरेदेव्यासाभूयःप्राहपुष्पदा ॥ १७॥गांधर्वेणेविाहेनमं| गृहाणगुणाधिप ॥ इतिश्रुत्वानृपःआह्वयदिदेविचोमम॥ १८॥पुण्यदेवंगृहाणाद्यतात्विांसंभजाम्यहम् ॥ तथेतिमत्वातंप्राहसत्वंकार्य निवेद्य ॥ १९ ॥ सहोवाचश्शृणुत्वंभोममभृत्यंचिरंसुरम् ॥ भजत्वंचपलापांगिदेविसत्यंवचःकुरु ॥२०॥ व्रीडितातुकथांकृत्वाभूपातें । प्राहकामिनी ॥ मांभजस्वद्यासिंधोकामिनींशक्रचोदिताम् ॥ २१ ॥ चिरदेवंतुसंप्राप्यकामांधात्वांसमागता ॥ पुष्पदंतस्यतनयाग न्धर्वस्यशुभानना ॥२२॥ शापितादेवदेवेननरभोगकरीह्यहम् ॥ इतिश्रुत्वासभूपालोधर्मात्माशीलविग्रहः ॥ २३ ॥ कथंभजाम्यहं | सुधुलुषमिवसुधर्मिणीम् ॥ चिरंदैवस्तूराजन्योमयुत्रवर्तते ॥२४॥ तस्यत्वंभोगिनारीशोभनेत्त्वविचारय ॥ लजितासातदादेवी सुषवचवर्तते ॥ २९ ॥ इत्युक्त्वाभूपतिंप्राइवैतालोरुद्रकिंकरः ॥ सत्यंधर्मचकस्यैवजातंतन्मेवदस्वभोः ॥ २६ ॥ ॥ सूतउवाच।। भूपतिस्तविहस्याहाचरेदेवस्यजायत ॥ सत्यंधर्मचवैतालशृणुतत्कारणंशुभम् ॥ २७ ॥ नृपाणांपरमंधर्मसर्वोपकरणंस्मृतम् ॥ कृतोपकारंभृत्यस्यतेनतत्किहिसत्यता ॥ २८॥ भृत्येनचकृतंकर्मतच्छूणुष्ववदाम्यहम् ॥ विनावृत्तिस्थितोगेहेभूपतेर्गुणशालिनः ॥ २९ ॥ सेवावृत्तिकृतासर्वायथान्यैर्नरैकृता ॥ पश्चापतिनाज्ञात-संकटेमहदागते ॥ चिरंदेवस्तुतस्माचकारणादधिकोमतः ॥३०। इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेऽष्टमोऽध्यायः ॥ ८ ॥ छ ॥ ॥ सूतउवाच।। भोःौनकमहाबुद्वेवैतालेनमहीपतिः ॥ महाप्रवीणश्चमतस्तमाहसचभूपातम् ॥ १॥ राजन्कामपुरेरम्येवीरसिंहोमहीपतिः ॥ न्यायतो| धर्मतश्चैवतत्रराज्यमचीकरत् ॥ २ ॥ हिरण्यदत्तस्तत्रैववैश्योधनमदान्वितः ॥ कामालसातस्यसुतारूपयौवनशालेिनी ॥ ३ ॥ अवसत्सुसूतोनित्यंवसतेकुसुमप्रिया ॥ कदाचित्कुसुमाथैवैवनंभ्रमरनादितम् ॥ ४ ॥ गच्छंतींतांसमालोक्यधर्मदूतात्मजोवलः ॥ सोमदत्तइतिख्यातःपस्पर्शमदनालसाम् ॥ ५॥ सातुनिर्जनेस्थानेग्रोवाचविनयान्विता ॥ कन्यकार्हमहावीरत्यजमांधर्मतोद्यभोः ॥६॥ विवाहेसतिपूर्वत्वांभजामिदशामेऽहनि ॥ अतोदशदिनस्यैवादेशहिदयानिधे ॥७॥ तथेतिमत्वातांत्यक्त्वानिजगेहंसमागतः ॥ कामालंसा