पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुतद्वामेपित्राद्त्तावरायच ॥८॥ मदपालायवैश्यायमणिग्रीवसुतायच॥३वशुरस्यगृहंगत्वास्वमित्रंप्रत्यचिंतयत्॥९॥नवमेऽहनितत्स्वा प्र०प० मीगृहीत्वाकामिनीलात् ॥ कामातुरःस पत्नींतामालिलिंगमदान्वितः॥१०॥ अरुदत्तातुतत्पत्रीमित्रवाक्येनकृषिता ॥ तामुवाचत||अ०१ दावैश्यः शांतिपूर्वमिदंवचः ॥ ११ ॥ किंरोदिषिमदाघूर्णेसत्यंकथयशोभने ॥ सातुसत्यवतप्रिाहयथाजातहिकानने ॥ १२ ॥ यदिना पामिपात्वांसोमदत्तधनोत्तम ॥ तदावैधव्यतांप्राप्यभजामिवृजिनंहितत् ॥ १३ ॥ इतिवाक्येनवद्वाहंयास्याम्यद्यतदंतिके ॥| इतिश्रुत्वाचतत्स्वामीतामाज्ञाप्यमुदान्वितः॥१४॥ सुष्वापसातुतत्पाश्ह्यगमत्कामविह्वला।तदाचौरस्तुतांदृष्टासर्वाभरणभूषिताम्॥१५॥ वचश्चोवाचलोभात्माकुत्रयासिचसुंदरेि ॥ केनैवापेक्षितारात्रौसत्यंकथयभामिनि ॥१६॥ कामालसातुतंचौरमुवाचमदविह्वला। रक्षिताका मबाणेनस्वमित्रंप्रतियमिभोः ॥ १७ ॥ चौरस्तामाहभोःसुधुभूषणदेहिमेऽवले ॥ चौरोऽहंतेधनग्राहीसाश्रुत्वावाक्यमब्रवीत् ॥ १८॥ आलायोप्पतिमित्रंदास्यामितवभूषणम् ॥ तथेत्युक्त्वातुतेनैक्सोमदत्तंसमागता ॥ १९॥ दृष्टातामब्रवींद्वैश्यः कथंयातास्मराठसे ॥ सत्यंकथयमशीतत्पश्चात्त्वांभजाम्यहम् ॥ २० ॥ कामालसातुतच्छूत्वायथाजातंतथाब्रवीत् ॥ श्रुत्वासज्ञानहृदयेविष्णुदेवेनवोधितः ॥ २१ ॥ मत्वापतिव्रतांनारींपरिक्रम्यव्यसर्जयत्। चौरस्तुकारणंश्रुत्वविष्णुदेवेनबोधितः ॥२२॥ गेहेप्रवेशयामासतत्पतिर्यत्रतिष्ठति ॥ सातुकामालसादेवीस्वपातिव्रत्यधर्मिणी॥२३॥बुभुजेविषयान्दिव्यान्देवदेवेनचोदितान् ॥ इत्युक्त्वासतुवैतालोनृपतिंप्राहकोविदम्॥२४॥ कस्यसत्यंस्मृतंश्रेष्ठतेषांमध्येवदस्वमे ॥ सूतउवाच ॥ इत्युक्तः सतुभूपालोवैतालमिदमब्रवीत् ॥२५॥ चोरस्यसत्यताश्रेष्ठायथाजाता तथाश्रृणु ॥ नृपभीत्यासवैश्यस्तुतांनारीनतुभुक्तवान् ॥२६॥ वैधव्यभीत्यासादेवीस्वमित्रंप्रतिचागता। धर्मभीत्याचतत्स्वामीस्वपत्नीं नतुभुक्तवान्॥२७॥चौरस्तुसत्यभीत्यावैत्यक्वातांमुद्मागतः॥२८॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलि युगीयेतिहासमुचयेनवमोऽध्यायः॥९॥ ॥सूतउवाच॥ ॥वैतालस्तुमहाभागराजानमिदमब्रवीत् ॥गौडदेशेमहाराजवर्धनंनामवैपुरम्॥||१६ |॥ १ ॥ गुणशेखरआख्यातोभूपालस्तत्रधर्मवान्। तन्मंत्रीनिर्भयानंदजैनधर्मपरायणः ॥ २ ॥ कदाचिदूपतिर्यातोमरेिगिरिजापतेः॥