पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्मिन्विनष्टतन्नष्टवरदानसमुद्भवम् ॥ कनकंतदपश्यंतोजग्मुरन्योन्यतःक्षयम् ॥ ३८ ॥ पातदस्युभिःपुत्रदृष्टाराजासुदुःखितः ॥ विललापाकुलमतिःसमुमोहपपातच ॥३९॥ विलपंतंतुतंदृष्टानारदःप्राहसंजयम्।। राजन्विषादंमाकार्षीःश्रृण्विमांभारतींमम ॥ ४० ॥ इत्युक्त्वाससमाचख्यौचरितानिमहौजसाम्। िवशिष्टानांनरेंद्राणांयतीनांदक्षिणावताम् ॥४१॥श्रुत्वाराजानरेंद्राणांचरितानिमहात्मनाम्॥ विनष्टशोकःसहसाप्रकृतिस्थोवभूषसः॥ ४२॥ नारदोऽपिनरेंद्रस्यमृतंपुत्रंयमालयात्। आनयामासतरसातृथारूपंयथाहतम् ॥ ४३ ॥ दृष्टास्पृक्षासपुतंपरितुष्टनचेतसा ॥ व्रीडितोविस्मितश्चैवकृताञ्जलिरथाब्रवीत् ॥ ४४ ॥ किमाश्चर्यप्रसन्नेनभवतामनारद् ॥ दत्तःपुत्रस्तथाभूतोदस्युभिर्षातिोयथा ॥ ४५ ॥ पण्मासांतपुनरसौजीवितंसर्वमेवतत् ॥ सस्मारपूर्ववृत्तांतंभद्राणांपारणात्किल॥४६॥ एतत्सर्वमाख्यातंजातिस्मरणकारकम्॥व्रतंत्रताधिकंश्रेष्ठकिमन्यत्कथयमिते॥४७॥श्रीकृष्णउवाच ॥ब्राह्मणाश्चैवशूद्राश्चकुलेमहतिजन्म च॥ दाताक्ष्मीधनवाग्मीरूपीस्वैर्भद्रेकैर्भवेत्॥४८|चत्वारिराजन्भद्रणिचतुष्पादानितानिवैतान्येवहुविमानेिदुष्प्राप्यान्यकृतात्मभिः। १॥४९॥मार्गशीर्षेतुप्रथमंद्वितीयंफाल्गुनेतथा। ज्येष्ठतृतीयंराजेन्द्रख्यातंभाद्रपदेपरम् ॥९०॥ फाल्गुनामलपक्षाएँौत्रीन्मासांस्तुनराधिप। तत्रिपुष्षमितिख्यातंतपस्याकरणंपरम् ॥ ५१ ॥ ज्येष्ठस्यशुकुपक्षादौत्रीन्वैमासान्युधिष्ठिर । तन्निराममितिख्यातंसत्यशौर्यप्रदायकम् । |॥५२॥ शुभाद्रपदस्यादौत्रीन्मासान्पांडुनंदन ॥ तत्रिरंगमितिख्यातंबहुविद्याप्रदायकम् ॥ ५३॥ शुकुमार्गशिरस्यादौत्रीन्मासांस्तु नराधिप । तद्विष्णुपमित्युक्तंसर्वधर्मप्रदायकम् ॥ ६४ ॥ समासेनैवोक्तानिभद्राण्येतानिभारत ॥ कर्तव्यानिरैस्रीभित्र ह्मणानुमतेनवा ॥५॥ युधिष्टिरउवाच ॥ विस्तरेणैवमेवूहिदेवदेवजगत्पते ॥ भद्राणांनियमाधानंप्रधाननियमांस्तथा ॥५६॥ श्रीभगवानु वाच। पृणुराजन्नहितोभद्राणविस्तरंपरम्। कथयिष्येन्कथितंकूस्यचिन्मयापुरा॥५७॥शुमार्गशिरस्यादचत्वारस्तथयोवराः॥ द्वितीयाचतृतीयाचचतुर्थीपञ्चमीतथा ॥९८॥ एकभुक्तासनस्तिष्ठत्प्रतिपद्यांजितेन्द्रियः॥ प्रभातेतुद्वितीयायांकृत्वायत्करणीयकम्॥५९॥ प्रहरत्रयेसमधिकेगतेस्रानंसमाचरेत् ॥ मृोमयंचसंगृह्यमंत्रैरेभिर्विचक्षणः ॥ ६० ॥ अहंतेतुप्रदिश्यमिमंत्राणांविधिमुत्तमम् ॥ येषांदे