पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

}णतंविग्रंविस्मयोत्फुललोचनम्॥सराजाप्राहकयेयंदुहितामपर्वत॥१५॥ अथोवाचनृपंधीमान्नारदक्षुभितेन्द्रियः।। राजन्निवेषुकामोऽहंका उ०प०४ अ०१३ लोचनः॥पुत्रोमेदीयतांक्षिप्रमक्षीणकनकाकरः॥१८॥यस्यमूत्रपुरीषंवाथेष्माणंक्षिपििक्षतौ॥ जातरूपंहितत्सर्वसुवर्णभवतुस्थिरम्॥१९॥|| एवमस्त्वितितंराजन्नारदःप्रत्यभाषत ॥ सुवर्णष्ठीविनंपुत्रंददामितवसुव्रत ॥ २० ॥एवमुक्त्वासतांकन्यांसालङ्कारांसुमध्यमाम् ॥ विवाह यामाप्ततयानारदोदृष्टमानसः ॥ २१ ॥ तत्तस्यचेष्टितंदृष्टापर्वतक्रोधमूर्छितः ॥ उवाचनारदंरोषाद्दीप्ताक्षःस्फुरिताधरः ॥ २॥ मयेयं प्रार्थितापूर्वत्वयायस्माद्विवाहिता ॥ तस्मान्मयासमंस्वर्गनगंतासिकथंचन ॥२३॥ दत्तस्त्वयास्यःपुत्रोवरानेनारद । सोऽपिचेरै| रभिहतःपञ्चत्वमुपयास्यति ॥२४॥ एवमुक्तःपर्वतेनारदःआहदुर्मना ॥ नत्वंधर्मविजानासिकिश्चिन्मूढोऽसिदुर्मते ॥२५॥ सामान्यं सर्वभूतानांकन्याभवतिसुव्रत। नतस्थावरणेःखंपश्यंतीहबहुश्रुतः ॥२६॥ नसेवितास्त्वयावृद्धास्तेनांशपसेरुषा ॥ पाणिग्रहणमं त्राणांनिष्ठास्यात्सप्तमेपदे ॥२४॥ यस्मादेतदविज्ञायशापसेमामनागसम् । तस्मात्त्वमप्यहोस्वर्गनगंतामियाविना ॥२८॥ संजयस्यसु तशापाद्यदिपञ्चत्वमेष्यति ॥ आनयिष्येतथाप्येनंयमलोकान्नसंशयः॥२९॥ एवंशाताऽन्योन्यदेवर्षीतावुभौपुनः॥ पूजितौसंजये नाथजग्मतुःस्वाश्रमंप्रति ॥३०॥ अथास्यसप्तमेमासिजातःपुत्रोनृपस्यसः ॥ स्वर्णष्ठीवीतिनामास्यथार्थमकरोत्पिता ॥३१ ॥ जाति स्मरःस्मरवपुःसुवर्णोत्पत्तिकारणम् ॥ सर्वभूतरुतज्ञोऽभूद्रव्रतफलादिह ॥३२॥ मूत्रछेष्मपुरीषादियत्किश्चिक्षिपतिक्षितौ ॥ जायते। कनकंसर्वप्रसादान्नारदस्यच ॥३३॥ तेनासौयजतेराजाविधिवद्भरिदक्षिणैः ॥ राजसूयादिभिर्यशैर्विविधैर्वाह्मणैवृतः ॥ ३४ ॥ भारभू } त्याननिशंपुपोषस्वजनातिथीन् ॥ चकारदेवतागारसरश्चारामवाटिकाः ॥ ३५ ॥ जातस्नेहंतथापुत्रंरक्षरक्षिभिर्तृतः ॥ राशयः १९ कनकस्यास्यबभूवुर्तृपतेसुतात् ॥३६॥ अथास्यदस्यवकेचेिच्छूत्वातंकनकाकरम्॥ धनलोलुपयाजघ्नुर्दाक्षिणात्यामदोद्धताः ॥३७॥ |' | १ दोषम्-इ० पा० ।