पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मः॥ पारदारकचौराणामन्यायव्यवहाणिाम्॥८१॥ नृपतिश्शासकस्तेषांप्रच्छानांचधर्मराट् ॥ ८२ ॥ नाभुक्तस्यान्यथानाशःकल्पकोटिशतैरपि ॥ यःकरोतिस्वयंकर्मकारयेद्वा पिमोदयेत् ॥८३॥ कायेनमनसावाचातस्यचाधागातःफलम् ॥ इतिसंक्षेपतःप्रोक्ताःपापभेदाससाधनाः ॥ ८४ ॥ कथ्यतेगतय श्चित्रानराणांपापकर्मणाम् ॥८५॥ वाकायचित्तजनितैर्वहुभेदभित्रैकृत्यैःशुभाशुभफलेोद्यहेतुभूतैः ॥ भास्वत्सुरेशभुवनंनरकाननेका न्संग्राणुवंतिमनुजामनुजेंद्रचन्द्र।।८६॥इति श्रीभविष्येमहापुराणेउत्तरपर्वणिपापभेद्ल्यू पोनामपञ्चमोऽध्यायः ॥ ५ ॥ ॥ छ ॥ | श्रीकृष्णउवाच ॥ अथपापेरिमैयतियमलोकंचतुर्विधैः ॥ संत्रासजननंघोरंििवशार्वदेहिनः ॥ १ ॥ गर्भस्थैर्जायमानैश्चवालैस्तरुण मध्यमैः॥ पुंस्त्रीनपुंसकैर्वेद्वैज्ञातव्यंसर्वजंतुभिः॥ २॥ शुभाशुभफलंतत्रदेहिनांप्रविचार्यते॥ चित्रगुप्तादिभिसभ्यैर्मध्यस्थेःसर्वदर्शिभिः॥ ॥३॥नतेऽत्राणिनतियेनयतियमक्षयम् ॥ अवश्यकृितंकूर्मभोक्तव्यंतिद्वधारितम् ॥ ४॥ तत्रयेशुभकर्माण-सौम्यचित्ताद्यान्व ताः॥ तेनरायतिसौम्येनपथायमनिकेतनम्।५॥ यमद्द्यद्दिजेन्द्राणामुपानत्काष्ठपादुकाम् ॥ सवराधेनमहतासुखंयातयमालयम् ॥ १॥६॥ छत्रदानेनगच्छतियथाछत्रेणदेहिनः। दिव्यवस्रपरीधानायांतिवध्रप्रदायिनः॥ ७ ॥शिविकाधूप्रदानेनततस्तेनमुखंव्रजेत् ॥ शय्यासनप्रदानेनसुखंयतियमाश्रयम् ॥८॥ आरामकर्ताछायासुशीतलासुखंव्रजेत् ॥ यांतिपुष्पूकयानेनपुष्पारामप्रदायिनः ॥९॥ देवायतनकर्ताचयतीनामाश्रमस्यच ॥ अनाथमंडपानांचक्रीडन्यातिगृहोत्तमैः ॥ १ ॥ देवाग्गुिरुविप्राणांमातापित्रोश्चपूजकाः॥ पूज्य मानानरायांतिकामिकेनपथासुखम् ॥ ११॥ द्योतयंतोदिशःसर्वायांतिदीपप्रदायेिनः ॥ प्रतिश्रयप्रदानेनसुखंयतिगृहंस्वयम् ॥ १२ ॥ सर्वकामसमृद्धेनपथागच्छंतिगोप्रदः ॥ येनपापानिकुर्वतेितृप्तायतिनान्यथा ॥१३॥ आँतोपधप्रदातारःसुखंयांतिनिराकुलाः ॥ विश्रा म्यमाणागच्छतिगुरुशुश्रूषणेरतः॥१४॥पादशौचप्रदानेनशतिलेनपथाब्रजेत्॥पादाभ्यंगंचयकुर्याद्वपृष्ठनसव्रजेत्॥१५॥हेमरत्नप्रदाने १ सर्वजंतवः-इ० पा० । २ यमक्षयं यमगृहमित्यर्थः । ३ अग्यौषधप्रदातारः-३० पा०। उ०प अ० ॥ . ॥१०