पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिचमुहुर्मुहुः ॥ ५८॥ दुर्बलांश्चनपुष्णंतिपुनस्तान्वाहयंतिच ॥ पीड्यंत्यतिभारेणसक्षतान्वाहयंतिच ॥ ५९ ॥ सार्छयामादुपरित संयुक्तषुचभुजते ॥ येभन्नक्षतरोगार्तान्स्वगोरूपान्बुभुक्षया ॥ ६० ॥ नपालयंतियत्नेनतेगोन्नानारकानराः ॥ वृषाणांवृषणान्येवपापि तेनिरयगामिनः ॥ अनार्थविकलंदीनंबालंवृद्वैकृशातुरम् ॥ ६३ ॥ नानुकंपतियेमूढास्तेयान्तिानरयार्णवम् ॥ अजावकोमाहिषि, कन्सार्मुद्रावृषलीपतिः॥६४॥शूद्रविट्क्षत्रवृत्तिश्चनारकीस्याद्विजाधमः। शिल्पिनःकारुकावैद्याहेमकारानटाद्विजाः॥ ६५ ॥ कृतकक्षेय संयुक्तास्तथान्येनारकाःस्मृताः॥ यश्चोदितमतिक्रम्यस्वेच्छयावहरेत्करम् ॥ ६६ ॥ नरकेतुसपच्येतयश्चदंडरुचिर्भवेत् ॥ उत्कोच कैरधिकृतैस्तस्करैश्चप्रपीडयते ॥ ६७ ॥ यस्यराज्ञःप्रजारुष्टापच्यतेनरकेषुसः ॥ येद्विजाप्रतिगृहंतेिनृपस्यान्यायवार्तनः ॥६८॥ युतिपिपोराणिनराणिनसंशयः॥पारदाकिौराणयत्पापंपार्थिवस्यत ॥ ६९ ॥ भवेद्रक्षतस्तस्माद्वोस्तस्यप्रितग्रहः। गुडेक्षुझारशाकनिधिमूलफलानिच॥ तृणकाष्ठपुष्पपूत्रमौषधंकांस्यभाजनमू ॥७२॥ उपानच्छशकटमासनंशयांवरम् ॥ ता |सीसंत्रपुंकाचंशंखाद्युचजलोद्भवम् ॥ ७३ ॥ वावावैणवावागृहपूपस्कराणिच ॥ ऊर्णाकार्यासकौशेयभंगपट्टद्रानिच ॥ ७४ स्थूलसूक्ष्मणिवस्त्राणियेचलोभाद्धरतिच। एवमादीनिचान्यानिद्रव्याणिविविधानिच।॥ ७५ ॥ नरकाणिधुवंयांतिनरावानात्रसंशयः ॥ यद्वातद्वापरद्रव्यमपिसर्षपमात्रकम् ॥७६॥ अपटत्यनरोयातिनरकंनात्रसंशयः ॥ एवमाद्येर्नरःपापैरुक्रांतेसमनंतरम् ॥७७॥ शारी रंयातनार्थायपूर्वकारमवायुयात् ॥ यमलोकंवजेतेनशरीरेणयमाज्ञया।॥७८॥ यमदूतैर्महाघोरैनयमानासुदुःखिताः देहानामधर्मनिरतात्मनाम्।॥७९॥ धर्मराजःस्मृतःास्तासुघोरैविधैर्वधैः ॥ विनयाचारयुक्तानांप्रमादात्स्खलितात्मनाम् ॥८५ १ सामिद्धः-इ० पा० । २ ब्रजाति-इ० पा० ।