पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 .1 हंदुःखंधिविग्रहचिंतया ॥ पुत्रादपिभयंयत्रतत्रसौख्यंहिकीदृशम् ॥ १३२ ॥ स्वजातीयाद्वधंप्रायःसर्वेषामेवदेहिनाम् ||अ०५ एकद्रव्याभिलाषित्वाच्छुनामिवपरस्परम् ॥ १३३ ॥ नाप्रधृष्यबलःकश्चिनृपःख्यातोस्तिभूतले ॥ निखिलंयस्तिरस्कृत्यमुख तिष्ठतिनिर्भयः ॥ १३४ ॥ आजन्मनःप्रभृतिदुःखमयंशरीरंकर्मात्मकंतवमयाकथितंनरेन्द्र ॥ दानोपवासनियमैश्चकृतैस्तदवस वोपभोगसुखभाग्भवतीहपुंसाम् ॥ १३५ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेसंसारोपाख्यापनंनाम तुर्थोऽध्यायः ॥ ४ ॥ ४५ ॥ श्राकृष्णउवाच ॥ अधोधःपतनंपुंसामधःकर्मप्रकीर्तितम् ॥ नरकार्णवघोरेषुयातनापाप मुच्यते ॥ १ ॥ अधर्मभेदाविज्ञेयाश्चित्तवृत्तिप्रभेदत यास्थूलानरकहेतवः ॥ तेसमासेनकथ्यंतेमनोवाकायसाधनाः ॥३ ॥ परस्रीष्वथसंकल्पञ्चेतसानिष्टचिंतनम् ॥ अकार्याभिनिवेशाश्च चतुर्धाकर्ममानसम् ॥ ४ ॥ आनिबद्धप्रलापत्वमसत्यंचाप्रियंचयत् ॥ परापवादपैशुन्यंचतुर्धाकर्मवाचिकम् ॥ ५ ॥ अभक्ष्यभक्षणं हिंसामिथ्याकामस्यसेवनम् ॥ परस्वानामुपादानंचतुर्द्धकर्मकायकम् ॥ ६ ॥ इत्येतद्वादशविधंकर्मप्रोतंसाधनम् ॥ तेषांभेदंपुन| च्मियेषांफलमनंतकम् ॥ ७॥ येद्विपतिर्महादेवंसंसारार्णवतारणम् ॥ समस्तपातकोपेतास्तेयान्तिनरकाग्षुि ॥ ८॥ ब्रह्मन्नश्वसुराप श्वस्तेयीचगुरुतल्पगः ॥ महापातकिनश्तेतत्संसर्गीचपंचमः ॥ ९ ॥ क्रोधाद्वेषाद्रयालोभाद्राह्मणंशिसंतिये ॥ प्राणतिकोमहाद पोब्रह्ममास्तेप्रकीर्तिताः ॥ १० ॥ ब्राह्मणंचसमाहूययाचमानमकिश्चनम् ॥ पश्चान्नास्तीतितंबूयात्सचैवंब्रह्महास्मृतः ॥ ११ ॥ यस्तु विद्याभिमानेनानिस्तेजयतिवैद्विजान् ॥ उदासीनःसभामध्येब्रह्महासोऽपिकीर्तितः॥ १२॥ मिथ्यागुणैःस्वमात्मानंनयत्युत्कर्पणंबलात्॥||॥ / ।। गुरूणांचविरुद्धोयःसचैवब्रह्महास्मृतः ॥१३॥ क्षुत्तृट्रसंतप्तदेहानांद्विजानांभोक्तमिच्छताम् ॥ यःसमाचरतेवित्रंतमाहुर्बह्मघातकम्॥१४॥ १ सर्वोपभेोगसुभगम्-इ०पा० । २ सदाविष्णुम्-इ०पा० । | उ००४