पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तटैरम्यैर्घनैवृक्षःकेतकीखण्डमंडितम् ॥ केतकीकुसुमामदैर्लकुचैस्तटमंडितैः ॥ ४१ ॥ दात्यूहशिाखिभारुण्डचकोराद्येश्वसंकुलम् । कुवैश्वातकैरम्यकेकाकुलनिनादितम् ॥ ४२ ॥ जलकुकुटसंगीतंहंससारसशोभितम् ॥ जीवंजीवकहारीतचकोरैरुपशोभितम् ॥ ४३ ॥ वसिष्ठस्यमुनेर्नामाविख्यातंश्रीमहोदयम् । अस्मिन्नद्यप्रवेष्टव्यमहाजनविवेकेिनाम् ॥ ४४ ॥ स्थातव्यंपुरतस्तेषांतस्मात्स्नानंसमाच रेत् ॥ इत्युक्त्वाकेशवःपापंसस्नौप्रागेवतज्जलैः ॥ ४५ ॥ यंतीर्थलोकंविख्यातंस्रात्वातीरंसमाश्रितः ॥ प्रहरेवासुदेवस्यनारदोऽपिमुदा युतः॥ ४६ ॥ आचम्यसस्नौतीर्थेनक्षणात्तीर्थमवाप्यच ॥ यावदुत्तिष्ठतेतोयात्स्नात्वाऋष्टिरुदारधीः ॥ ४७ ॥ तावत्स्रीत्वंसमापन्नो| |नारदकेनवण्र्यते ॥ यस्यास्तुविस्तृतेनेत्रेवत्रंचन्द्रोपमंशुभम् ॥ ४८॥ स्मरपाशोपमौकणैकपोलौकनकेोज्ज्वलौ ॥ नासिकातेिलधारेण कामचापोपमेध्रुवौ ॥ ६९ ॥ दशानाहीरकैस्तुल्याविद्रुमाभशुभाधरः ॥ मयूरस्यकलापेनतुल्यंकचनिबंधनम् ॥ ५० ॥ शखरेखात्रये णैवकंठदेशेोविराजते । माधवीलतयातुल्यौमंजूतस्याभुजौशुभौ ॥ ९१ ॥ युतौरक्तोत्पलाभासौपणीरक्तनखांगुली ॥ पीनावुतुंगत नुधृत्कठिनौकलशोपमौ ॥ ५२॥ स्तनावविरलोस्निग्धैौचक्रवाकयुगेोपमौ ॥ स्वल्पकंमध्यदेशंतुमुष्टिग्राह्यमसंशयम् ॥ ५३ ॥ नाभि |मंडलगांभीर्यलावण्यंकेनवण्र्यते ॥ वलित्रयेणविकृतारोमराजविराजितम् ॥ ५४ ॥ नयनेचपुनस्तस्यामृयावसुशोभने ॥ नितंबंबिंब| १|फलकंमन्मथायतनंशुभम् ॥ ५५ ॥ रंभायुग्मोपमारूस्मरवाणनिबंधनौ ॥ विपरीतरतायासखेदभारसौष्टौ ॥ ५६ ॥ नवकुन्दल तासारसरलंसनिबंधनम् ॥ जंघायुगंमहाराजगूढगुल्फायुगंतथा ॥ ५७ ॥ रक्तांगुलीलतातल्पनखचन्द्रकयाचितम् ॥ चरणारविंद्युग |लंसरतंसुप्रतिष्ठितम् ॥ ५८॥ सैवैविधातदानारीसर्वलक्षणपूजिता ॥ बभूषक्षणमात्रेणजगामोहकारिणी ॥ ५९ ॥ क्षीरोद्मथनोत्ती णलक्ष्मीमन्थामिवोच्छूिताम् ॥ दृष्टाप्यदर्शनंप्राप्तोमाययामधुसूदनः ॥ ६० ॥ संप्राप्यतेचसाकालसंगैराहारिणीयथा ॥ आस्तएकाकेि नीमुग्धाकुर्याद्दिगवलोकनम् ॥ ६१ ॥ अथाजगामतदेशंनामातालध्वजोनृपः ॥ सहसैन्यैःपरिवृतःपुरंदरइवामरैः ॥ ६२ ॥ गजारूडैर्ह) १ तज्जले-इ०पा० । २ संगमाहारिणी-इ०पा० ।