पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामयाः ॥ तामसास्तेभविष्यंतिपितरोऽधोमहीतले।॥ १९१ ॥ व्ययभूताश्चतेलोकावृद्धामध्याःक्षया क्रमात् ॥ इयंभूमिर्महाभागासर्वदा |चसनातनी ॥ १९२॥ मेरुर्वेचनमेरुश्चद्वीपाश्चासंस्तथानहि ॥ इलावर्तादिखंडाश्वसंतिनैवकचित्कचित् ॥ १९३॥ येतुतारामयालोका , विमानसदृशाविधे ॥ स्वेच्छयाचकरिष्यंतिरक्षितायज्ञकर्मणा ॥ १९४॥ यज्ञोनास्तियदाभूमौतदातेभगणाविधे ॥ विन्नभूताश्चरिष्यति। नित्यवक्रातिचारिणः॥ १९५॥ कर्मभूमिश्चगौज्ञेयाश्रुतिरूपाजगन्मयी ॥ यस्तांपाचिभोब्रह्मन्सगोपतिविश्रुतः ॥ १९६॥ गोपशक्तिः सवैगोपोगोपीनामर्चकोहरिः ॥ कोटिकोटिसहस्राश्चसर्वेगोपाहरेकलाः॥ १९७॥ तावंतथैवब्रह्माण्डागोपनाम्राप्रकीर्तिताः ॥ कर्मभूमेस्त थोध्वैचरवियोजनलक्षकः ॥ १९८ ॥ ततश्शीतथामानस्ततश्चोर्धवैभमंडलम् । द्विलक्षयोजनगतस्ततोभौमस्तथाविधः ॥ १९ ॥ भौमादुधस्तथाज्ञेयोबुधाचबृहतांपतिः ॥ गुरोःशुक्रस्तथामानःशुक्रात्सौरिस्तथागतः ॥ २०॥ शनेराहुस्तथाज्ञेयोराहोकेतुस्तथोध् गः ॥ सप्तलक्षमितंज्ञेयंकेतोःसप्तर्षिमण्डलम् ॥२०१ ॥ लक्षकादशगाःसर्वेततश्चोर्ध्वधुवास्पदम् ॥ लक्षयोजनगंचैवतश्चेोध्र्वमहत्पदम् ॥ ॥२०२॥ लक्षयोजनगंज्ञेयंततश्चोर्धजनास्पदम् ॥ लक्षयोजनगंज्ञेयंतदूर्वतपसःस्थलम् ॥२-३॥ एवंचकर्मभूमेश्वतपकोटयर्धयोज नम् ॥ कर्मभूमेरधश्चैवपातालाःसप्तचान्तराः ॥२०४॥ लक्षयोजनगाज्ञेयास्ततश्चाधोगताश्वये॥नरकाश्चक्रमाज्ज्ञेयाभूमेःकोटयर्द्धयोजनाः ॥२०५॥ कर्मभूमेरुत्तरेचखंडान्यष्टौतःपरम् ॥ लवणाब्धिस्ततोद्वीपस्त क्षीराब्धिरेवहि ॥२०६॥ ततोद्वीपस्तसिंधुस्ततोद्वीपस्ततो; ऽधिकः ॥ कोट्यर्द्धलक्षयनेनयोजनेनधेिस्वयम् ॥२७॥ कर्मभूमेःसवैज्ञेयोलोकालोकोमहाचलः ॥ लोकालोकोक्षिणेचपश्चि मेचसवैगिरिः ॥२०८॥ पूर्वेचकर्मभूमेश्वलोकालोकस्तथाविधः ॥ एतेषांसमुदायानांब्रह्माण्डोऽयंप्रकीर्तितः ॥ २०९ ॥ त्वत्तोभविष्यति विधेकल्पपर्यन्तमेवहि ॥ ओमित्येकाक्षरंब्रह्मततोविष्णुविधाभवत् ॥२१० ॥ अद्यावष्णुःसवैकृष्णइहविष्णुःसवैविराट् ॥ इतिविष्णुःस वैज्ञेयपुराणपुरुषोत्तमः॥ २१ ॥ पुराणपुरुषांज्ञेयआदिब्रह्माचिरायुगः ॥ दैवेयुगसहस्रद्वेऽहोरात्रंतस्यकीर्तितम् ॥२१२॥ इहविष्णोरो भकूपेषुब्रह्माण्डाकोटिशोऽभवन् ॥ अद्यविष्णुरहंब्रह्मन्विन्नहातवभूतले ॥२१३॥ इत्युक्त्वान्तर्दधेविष्णुर्नासृष्टिमचीकरत् ॥ तेनोकं