पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • ०|यतोभाव्यंमहाकल्पोसिस्मृतः॥२१४॥ भविष्योनामविख्यातोद्विसहस्रभवायुषा ॥ पूर्वार्द्धश्चपरार्द्धश्चपुराणपुरुषस्यहैि।॥ २१५॥ ५०

,[अष्टादशसहस्राणिकल्पाःपूर्वार्द्धकेगताः ॥ परार्द्ध-सांप्रतंज्ञेयोजातंतस्यदिनद्वयम् ॥ २१६॥ अद्याहंकूर्मकश्चैवह्नमत्स्यःप्रकीर्तितः ॥ ३४॥ तृतीयःश्वेतवाराहोदिवसस्तस्यकल्पवान् ॥ २१७ ॥ तथामध्याह्नकालोहिसांप्रतंवर्ततेसुराः ॥ भविष्याख्येमहाकल्पेकथाभा विष्यकैर्जनैः ॥२१८ ॥ कथिताब्रह्मणश्चाग्रेशतकोटिप्रविस्तरैः ॥ दशलक्षणसंयुक्तशतकोटिप्रविस्तरम् ॥ २१९॥ महापुराणंक थितंपुराणंपंचलक्षणम् ॥ पद्यशिात्सहचकल्पेकल्पेप्रकीर्तितम् ॥ २० ॥ कल्पनामापुराणंचमहादेवेननिर्मितम् ॥ अष्टादश पुराणानिनिर्मितानिशिवात्मना ॥ २१ ॥ द्वापरान्तेचभगवान्यासःसत्यवतीसुतः ॥ तान्येवजनयामासलोकमण्डलहेतवे ॥ ॥२२२॥ व्यासउवाच ॥ इतिकल्किवचःश्रुत्वातेदेवाविस्मयान्विताः ॥ नमस्कृत्यगमिष्यतिस्वंस्वंधामप्रहर्पिताः ॥ २२३ ॥ इति श्रीभविष्यमहापुराणेतिसर्गपर्वणिचतुर्युगवण्डापरपर्यायेकलियुगीयेतिहासमुचयेपंचविंशोऽध्यायः॥२५॥४॥ व्यासउवाच । तदासभगवान्कल्किपुराणपुरुषोद्भवः ॥ दिव्यंवाजिनमारुह्यखङ्गीचमचर्मधृक् ॥ १ ॥ म्लेच्छांस्तान्दैत्यभूतांश्चावयोग मिष्यति ॥ षोडशाब्दसहस्राणितद्योगाग्मितापिता ॥ २ ॥ भस्मभूताकर्मभूमिर्निर्जीवाभवितातदा ॥ ततोऽनुयोगंजनितोमेघोभू वालयंकरः॥३॥ प्रलयाग्रेणसाभूमिर्जलमध्येगमिष्यति ॥ तदाकलियुगोघोरोवलिपाश्र्वगमिष्यति ॥ ४॥ गतेकलियुगेषोरेकर्मभूपुि नर्हरिः॥ कृत्वास्थलमयींरम्ययज्ञेर्देवान्यजिष्यति॥६॥ यज्ञभागमुपाद्यदेवास्तेवलसंयुतः ॥ वैवस्वतंमतुंगत्वाकथयिष्यंतिकार }णम् ॥६॥ कल्किनोवद्नाज्जातोब्राह्मणोवर्णएखहि ॥ बाह्वोक्षविशोजान्वोश्शूद्रोवर्णस्तदंध्रयोः ॥७ ॥ गौरोरक्तस्तथापीतश्यामस्ते ब्राह्मणादयः॥ देव्याःासिमादायजनिष्यंतिसुतान्बहून्।॥८॥ एकविंशत्किष्कुमितामनुजाधर्मरूपिणः ॥ जातिधर्ममुपादाययनिष्यं तिसुरान्मुदा॥९॥ तदावैवस्वतोोधीमान्नत्वातंकलिनहरम् ॥ अयोध्यायांराजपदंकरिष्यितदाज्ञया ॥ १० ॥ तच्छिक्षातोभवेत्पुत्रो |१३ यसइक्ष्वाकुरेवहि ॥पितूराज्यंपुरस्कृत्यभूमौदिव्यंशतंसमाः॥ ११॥दिव्यवर्षशतायुश्चत्यक्त्वादेहंगमिष्यति । यदातुभगवान्कल्की अ०