पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नमोनमस्ते ॥२७॥प्रधानवाहूतरतोऽहमाौजातोपहत्कल्पकरप्रचेताः॥ मयाततंनाथतवाज्ञयेदंकर्माख्यकल्पायनमोनमस्ते ॥२८॥ प्र०प०३ ब्रह्मांडतमसोजातस्त्वद्दासोऽहंविभीषणः॥ मयाततंत्रिलोकंचनमस्तेमनुरूपिणे ॥ २९ ॥ ब्रह्मांडसणाज्जातश्चित्तोऽहंमनुकारकः । ||अ०३८ मयाततंचत्रैलोक्यंस्वायंभुवनमोऽस्तुते ॥ ३० ॥ ब्रह्माण्डरजसोजातोवायुर्मन्वंतरंततम् ॥ मयास्वारोचिषास्वामिन्नमस्तेमनुरूपिणे ॥ ॥३१॥ ब्रह्माण्डमनोजातोधुवोऽहंमनुकारकः॥ मयोत्तमंचरचितंनमस्तेऽस्तुतवाज्ञया ॥३२॥ ब्रह्माण्डश्रवणाजातविश्वकर्माहमीश्व रः॥ मयातरैवतंचनमोदेवतवाज्ञया॥३३॥ ब्रह्माण्डदेहोजातस्सूर्योऽहंचाक्षुपप्रदः॥ ताज्ञयाततंविधंमनुरूपायतेनमः ॥ ३४ ॥ ब्रह्माण्डनेत्रोजातःसोमोऽहंतुमयातम् ॥ वैवस्वतान्तरंम्यैनमस्तेमनुरूपिणे ।। ३९ । ब्रह्माण्डरसनाजातोमोोहंमनुकारकः ॥ नमस्तेमनुरूपायमयासावर्णिकंततम् ॥३६॥ब्रह्माण्डम्राणतोनातेोबुधोऽहंनाथाकंकरः॥निर्मितंत्रह्मावण्यैमयातातनमोनमः॥३७॥ }ब्रह्माण्डवक्रतोजातोजीवोऽहंमनुकारकः ॥ मयावैदक्षसावर्णततंतत्तेनमोनमः ॥ ३८ ॥ ब्रह्माण्डकरतोजातःशक्रोहंतवकिंकरः ॥ निर्मितंरुद्रावर्णमयातुभ्यंनमोनमः ॥ ३९ ॥ ब्रह्माण्डपदतोजातोमन्दोऽहंनाथतेऽनुगः ॥ तवैधर्मसावर्णप्रभातस्मैनमोनमः ॥ ४० ॥ ब्रह्माण्डलिंगतोजातोराहुश्चाहंतवप्रियः ॥ मयाभौमंकृतंनाथनमस्तेमनुरूपिणे ॥ ४१ ॥ ब्रह्माण्डगुह्योजातःकेतुश्चाहंतवानुगः ॥ भौतंमन्वंतरंपृष्टतस्मैदेवायतेनमः ॥ ४२ ॥ ॥ व्यासउवाच ॥ ॥ इतितेषांस्तवास्वामीश्रुत्वादेवान्वदिष्यते ॥ वरंब्रूहीतिः वचनंतंप्रतिमनःक्रमात् ॥ ४३ ॥ इतिश्रुत्वातुतेदेवाबालरूपंहरिंस्वयम् ॥ नमस्कृत्यकथिष्यतिवांछितंलोकहेतवे ॥ ४४ ॥ भवा। मूहितुलोकानांकल्पेकल्पेसमुद्रवम् ॥ तथामन्वंतरेचैवैश्रोतुमिच्छामहेवयम् ॥ ४९॥ कल्क्यु वाच । अष्टादशमहाकल्पापकृतेश्वतनौ। स्थिताः॥ आद्योब्रह्ममहाकल्पस्तत्रब्रह्मापरपुमान् ॥ ४६ ॥ तत्पूर्वात्समुतास्त्रयस्त्रिंशचदेवताः ॥ पराद्धद्रगवान्ब्रह्मायोगिध्येयो निरंजनः ॥ ४७॥ तस्मिन्कल्पेतुयालीलाब्रह्मपौराणिकैःस्मृता ॥ शतकोटिप्रविस्तारोब्रह्मपौराणिकस्यवै ॥ ४८ ॥ पुराणपुरुपस्यते ॥१३० महाकल्पस्मृतोबुधैः॥ ब्रह्माण्डप्रलयेकल्पोयुगदैवसहस्रकः॥ ४९॥ कल्पाश्चाष्टादशाःख्यातास्तेषांनामानमेशृणु ॥ कूर्मकल्पोमत्स्य