पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुविरचतिभुविचनरान्स्वयमाशु ॥ पातिहन्तियोदेवउदारस्तस्यशिरसिस्थितजगभारः ॥ पहिनाथनोंदैत्यविनाशन्काॐजनि तलीलागुणभान् ि ॥८॥ तेषामितिवचनंप्रभुःश्रुत्वाद्यवनिमिवाशु । यथाजनिष्यतिसप्रभुस्तच्छ्णुवैमनआशु ॥ ९॥ नम्रीभूता न्सुरान्विष्णुर्नमोवाक्येनतान्प्रति ॥ वदिष्यतिवचोरम्यंलोकमंगलहेतवे ॥ १०॥ भोसुरासंभलग्रामेकश्यपोऽयंजनिष्यति ॥ नाम्ना विष्णुयशाःख्यातोविष्णुकीर्तिस्तुतप्रिया ॥ ११ ॥ कृष्णलीलामयंग्रंथंनरांस्ताञ्छूावयिष्यति ॥ तदातेनन्दिनोभूत्वाचैकीभूयसमं ततः ॥ १२॥ द्विविष्णुयशसंगृहीत्वानिगडैः ॥ वद्धासर्वेसपत्नीकंकारागारेट्टायसे ॥ १३ ॥ करिष्यंतिमहाधूर्तानारकाझ्वदा रुणाः ॥ विष्णुकीत्यसभगवान्पूर्णोनारायणहरिः॥१४॥ जनिष्यतिमहाविष्णुःसर्वलोकशिवंकर सविभीषणः ॥ चित्रोवायुधुंवविधेरवेिसोमकुजोबुधः ॥ १७॥ गुरुःशुक्रःानीराहुकेतुस्तत्रगमिष्यति ॥ पद्येकैकेनतेदेवास्तोष्यति परमेश्वरम् ॥ १८॥ महत्तमामूर्तिमयीतवाजातदास्यपूर्वाजनितोहमादौ ॥ मयातविश्वमिदंसदैवंयतोनमस्तत्पुरुषोत्तमाय ॥ १९ अजस्याम्याजनितोहमादौविष्णुर्महत्कल्पकरोऽधिकारी ॥ स्वकीयनाम्नातुमयाततंतद्विश्वंसदैवंचनमोनमस्ते ॥ २० ॥ अव्यक्त शिवोमादसुरतत्वकारी। यामहत्कल्पकस्तूतीयत्वाज्ञयादेवनमोनमस्ते।। २१ । प्रधानोत्तरतोहमा दैौजातोगणेशकिलकल्पकर्ता ॥ मयातविश्वमिदंसदैवंतस्मैनमःकारुणिकोत्तमाय ॥ २२॥ अजार्द्धक्राजनितोऽहमादौमरुन्महत्क ल्पकरोमहेन्द्रः ॥ मयातविश्वमिदंस्वकल्पेयदाज्ञयादेवनमोनमस्ते ॥ २३ ॥ प्रधानभालाक्षिसमुद्भवोऽहंवङ्गेमहत्कल्पकरोगुहाख्य वििनर्मितंविधमिदंमयातद्यदाज्ञयानाथनमोनमस्ते ॥ २४॥ अजाभुजात्यूर्वगताचजातश्चादमहत्कल्पकरोऽहमतःि ॥ ब्रह्माण्डमेतचम (" ख्यकल्पायनमोनमस्ते ॥ २६॥ अजाभुजात्पिश्चमतोहमादजातोमहकल्पकरसयज्ञः ॥ मयातविश्वमिदंसमग्रंमत्स्याख्यकल्पाय