पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मनाशानदीतीरेपुरीवोधगयास्मृता ॥ तत्रोष्यौद्रशाम्राढ्याश्चकुःशास्त्रार्थमुत्तमम् ॥ २७॥ वेदाञ्छूद्रेभ्यआदृत्यविशालांप्रययुःपु ; रीम् ॥ समाधिस्थान्मुनीन्सर्वान्समुत्थायद्दुःस्वयम्॥२८॥ गतास्सर्वसुरास्स्वर्गेतप्रभृतिभूतले॥ म्लेच्छावभूरेिौद्रास्तदन्येवेद तत्पराः ॥ २९ ॥ सरस्वत्याप्रभावेनतआर्यावहोऽभवन् ॥ तैश्वदेवपितृभ्यश्चद्दव्यंकव्यंसमर्पितम् ॥ ३० ॥ तृतिमन्तःसुराश्चासंस्त । आर्याणांसहस्रकाः॥ सप्तविंशच्छतेभूमौकौसंवत्सरेगते ॥ ३१ ॥ बलिनाप्रेषितोभूमौमयःप्राप्तोमहासुरः ॥ शाक्यसिंहगुरुर्गेयोपहु मायाप्रवर्तकः ॥ ३२ ॥ सनामागौतमाचार्योदैत्यपक्षविवर्द्धकः ॥ सर्वतीर्थेषुतेनैवयंत्राणिस्थापितानि ॥ ३३ ॥ तेषामधोगतायेतुवौ द्वाश्चासन्समन्ततः ॥शिखासूत्रविहीनाश्वभूवुर्वर्णसंकराः ॥ ३४ ॥ दशाकोटयःस्मृताआर्यावभूवुद्रपन्थिनः ॥ पंचलक्षास्तदाशेषा प्रययुगिरिमूर्द्धनि ॥ ३५ ॥ चतुर्वेदप्रभावेनराजन्यावह्निवंशजाः ॥ चत्वारिंशभवायोधास्तैश्चबौद्रास्समुज्झिताः ॥ ३६ ॥ आ ||यस्तांस्तेतुसंस्कृत्यविध्याद्रर्दक्षिणेकृतान् ॥ तत्रैवस्थापयामासुर्वर्णरूपान्समंततः ॥३७॥ आर्यावर्तःपुण्यभूमिस्तत्रस्था:पंचलक्षकाः॥ ॥ सूतउवाच ॥ इतिश्रुत्वावचस्तस्यज्ञांशोभगवान्हरिः ॥३८ ॥ जगन्नाथस्यशिष्योभूद्वेदमार्गपरायणः ॥ शुक्रुदत्तस्यतनयोनित्यान न्दोद्विजोत्तमः॥३९॥ जगन्नाथपदंनत्वाशिष्योभूत्वारराजह ॥ तदाप्रसन्नोभगवाननिरुद्धउपापतिः ॥ ४० ॥ अभिषेकंतयोभलेमह त्व चकारह ॥ महत्वपदवीजातातदाप्रभृतिभूतले ॥४१॥ गुरुवंधूप्रसन्नौतौस्वशिष्यान्प्रोचतुर्मुदा ॥ जगन्नाथस्यवदनंपद्मनाभेरुषापतेः ॥४२॥ट्टायश्चात्रसंप्राप्यसवैस्वर्गमवायुयात् ॥प्रसादंयश्चर्भुजीयात्तस्यदेवस्यादरम् ॥ ४३॥ कोटिजन्मभवेद्विप्रोवेदपात्रमहाधनी । मार्कडेयवटेकृष्णंद्वधास्नात्वामहोदधौ।। ४४॥इंद्रद्युमसरस्येवपुनर्जन्मनविद्यते । इमांगाथांशृणोद्योवैश्रट्टाभक्तिसमन्वितः॥४५यत्यु रीगमनेपुण्यफलंतच्छीघ्रमाणुयात् ॥ इतियज्ञांशवचनंश्रुत्वासह्मवतारकः॥ ४६॥ वैष्णवाश्चतथेत्युक्त्वातत्रैवान्तरधीयत । एतस्मिन्नत रेविप्रकालेनाप्रथितोवलिः ॥ ४७॥ मयदैत्यंसमाहूयवचनंप्रहृदुखितः ॥ सुकन्दरोम्लेच्छपतिसामद्वर्द्धनेरतः ॥ ४८॥ सहायंत स्यदैत्येन्द्रकुरुशीघ्रममाज्ञया ॥ इतिश्रुत्वावलेवाक्यंशतदैत्यसमन्वितः॥४९॥ कर्मभूम्यांमयप्राप्तकलविद्याविशारदः॥ म्लेच्छजातीन्न