पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रान्दुष्टात्रेखागणितमुत्तमम् ॥ ५० ॥ एकविंशतिमध्यायंकलवेदमशिक्षयत् ॥ तदाकलाविताम्लेच्छाकलाविद्याविशारदः॥ ५१ ॥ यंत्राणकारयामासुःसप्तस्वेवपुरीषुच ॥ तद्धोयेगतालोकास्तेसम्लेच्छतांगताः॥५२॥ महत्कोलाहलंजातमार्याणांशोककारिणाम् । कृत्वाविलोमंतमंवैष्णवांस्तानकारयत् ॥ भात्रिशूलचिहुंचथेतरांताभवत् ॥ ६९ ॥ कंठेचतुलसीमालजिह्वारामम्र्याकृता। म्लेछास्तेंवैष्णवाश्चासत्रामानन्दप्रभावतः ॥ ५६ ॥ संयोगिनश्चतज्ञेयारामानन्दमतेस्थिताः ॥ आर्याश्वैष्णवामुख्याअयोध्यायांवभू विरे ॥ ५७॥ निम्वात्यिोगतोधीमान्सशिष्यःकांचिकांपुरीम्॥ म्लेच्छयंत्रैराजमार्गेस्थितंतत्रददर्शह ॥५८॥विलोमंस्वगुरोर्मत्रंकृत्वा| तत्रसचावसत् ॥ वंशपत्रसमारेखाललाटेकंठमालिका।॥५९॥ गोपीवल्लभमंत्रोहिमुखेतेषांरराजह ॥ तद्धयेगतालोकावैष्णवाश्वभूविरे ॥ ६०॥ म्लेच्छा:संयोगिनोज्ञेयाआर्यास्तन्मार्गेवैष्णवाः॥विष्णुस्वामीहरिद्वारेजगामस्वगणैधृतः॥६१॥ तत्रस्थितंमहायंत्रविलोमंतचकार |ह ॥ तद्धोयेगतालोकाआसन्सचवैष्णवाः॥६२॥ ऊध्र्वपुंडुद्विरखाभंतन्मध्येन्दुिरुत्तमः ॥ ललाटेचस्थितंतेषांकंठेतुलसिगोलकम्। १॥६३॥ मुखेमाधवमंत्रश्वभूवहितदायकः ॥ मथुरायांसमायातोमध्वाचार्योहरिप्रियः ॥ ६४ ॥ राजमार्गेस्थितंयंत्रविलोमंसचकारह ॥ तद्धायेगतालोकावैष्णवास्तस्यपक्षगाः॥६५॥ करवीरपत्रसदृशंललाटेतिलकंशुभम्॥स्थितंनासार्द्धभागान्तेकंठेतुलसिमालिका॥६६॥ राधाकृष्णशुभंनाममुखेतेषांबभूवह ॥ शंकराचार्यएापिवमार्गपरायणः ॥ ६७ ॥ रामानुजाज्ञयाप्राप्तपुरींकाशींगणैर्युतः। कृत्वाविलोमंतचंशैवाश्चतद्धोऽभवन् ॥ ६८ ॥त्रिपुंटुंचस्थितंभालेकंठेरुद्राक्षमाटिका ॥ गदिमंत्रश्चमुखेतेषांतत्रबभूवह ॥६९॥ तोताद्यचसंप्राप्तस्तदारामानुजः सुखी॥ ऊर्धरेखाद्वयोर्मध्येसूक्ष्मरेखाचपीतका ॥ ७० ॥ ललाटेतुत्थाकैठमालातुलसिकाशुभा। उज्जयिन्यांचसंप्राप्तोवराहमिहरोगुणी॥७१ ॥ तद्यत्रनिष्फलंकृत्वानराञ्छैवाँश्चकारह ॥ चिताभस्मास्थितंभालेकंठेरुद्राक्षमालिका॥७२॥ शिवेतिमंगलंनामतेषांतत्रबभूवह ॥ कन्याकुब्जेस्वयंप्राप्तोवाणीभूषणएहि ॥ ७३ ॥ अचंद्राकृतिपुंरक्तचंदनमालिका ॥

प्र०प० अ०२: १२२ "