पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्तुत्यामांवोधयामासदेवमंगलहेतवे ॥ प्रबुद्धंमांवचःप्राहशृणुदेवद्यानिधे ॥ ७७ ॥ शूद्रसंस्कृतमन्नचखादितुंनद्विजोऽर्हति ॥ तथाच शूद्रजनितैर्यज्ञेस्तृनिचायुयाम् ॥ ७८ ॥ काश्यपेस्वर्गतेप्राप्तमागधेराज्ञिशासति ॥ मशत्रुर्बलिदैत्यःकलिपक्षमुपागतः ॥ ७९ ॥ निस्तेजाश्वयथाऽहंस्यांतथावैकर्तुमुद्यतः ॥ मिश्रदेशोद्भवेम्लेच्छेसांस्कृतीतेनसंस्कृता ॥ ८० ॥भाषादेवावेनाशायदैत्यानांवर्द्धनायच ॥| आय्षुप्राकृतभाषाढूपेितातेनवैकृता ॥ ८१ ॥ अतोमांरक्षभगवन्भवंतंशरणागतम् ॥ इतिश्रुत्वातदाहँवैदेवराजमुवाचह् ॥८२॥ भवन्तोद्वादशादित्यागन्तुमर्हतिभूतले । अहंलोकहितार्थायजनिष्यामिकलैयुगे॥८३॥ प्रवीणनिपुणोऽभिज्ञकुशलश्चकृतीसुखी ॥ निष्णातशिक्षितश्चैवसर्वज्ञःसुगतस्तथा ॥८४॥ प्रवद्भश्चतथावुद्धआदित्याःक्रमतोभवाः॥धातामित्रोऽर्यमाशक्रोमेघःप्रांशर्भगस्तथा॥८५॥ विवस्वांश्चतथापूषासवितात्वाष्ट्रविष्णुकौ ॥ कीकटेदेश आगत्यतेसुराभाईरेक्रमात् ॥ ८६॥ वेदनिन्दांपुरस्कृत्यौद्धशास्रमचीकरन् ॥ तेभ्योवेदान्समादायमुनिभ्यप्रद्दुस्सुराः ॥८७॥ वेदनिंदाप्रभावेनतेसुराःकुष्ठिनोऽभवन् । विष्णुदेवमुपागम्यतुटुवुर्वेद्धरूपिणम्॥८८॥ हरिर्योगवलेनैवतेषांकुटंननाशाह ॥ तद्दोषान्नमभूतश्चबौद्धस्सतेजसाभवत् ॥ ८९ ॥ पूर्वाद्वन्नेमिनाथश्चपरादाद्रौद्धएवच ॥|| |ौद्धराज्यविनाशायदारुपाषाणरूपवान्।। ९० ॥ अहंसिंधुतटेजातोलोकमंगलहेतवे ॥ इंद्रद्युम्नश्चनृपतिःस्वर्गलोकादुपागतः ॥ ९१ । मंदिरंरचितंतेनतत्राहंसमुपागतः ॥ अत्रस्थितश्चयज्ञांशप्रसादमहिमामहान् ॥ ९२ । सर्वांछितदंलोकेस्थापयामासमोक्षदम् ॥ वर्णधर्मश्चनैवात्रवेद्धर्मस्तथानहि ॥ ९३॥ व्रतंचात्रनयज्ञांशमण्डलेयोजनांतरे ॥ येनोक्तायावनीभाषायेनबौद्धोविलोकितः ॥ ९४ ॥ तस्यप्राप्तमहत्पापंस्थितोऽहंतद्षापहः ॥ मांविलोक्यनरःशुद्धःकलिकालेभविष्यति ॥ ९५ ॥ इतिश्रीभविष्येमहापुराणेप्रतिस र्गपर्वणिचतुर्युगसण्डापरपर्यायेकलियुगीयेतिहासमुचयेकृष्णचैतन्यचरित्रेजगन्नाथमाहात्म्येविंशोऽध्यायः ॥२०॥ सूतउवाच ।॥ इति। श्रुत्वावचस्तस्यजगन्नाथस्यधीमतः ॥ कृष्णचैतन्यएापितमुवाचप्रसन्नधीः ॥ १ ॥ भगवन्प्राणिनांश्रेयोयदुतंभवतासुने ॥ विस्त। । रात्तत्कथांबूहियथावौद्धसमुद्भवः ॥ २ ॥ ॥ जगन्नाथउवाच ॥ ॥ सहस्राब्देकलौप्राप्तकर्मभूम्यांचभारते ॥ कण्वोनाममुनि