पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} कालस्ततःकर्मतोधर्मप्रवर्तते ॥ धर्मात्कामसमुद्रतकामपत्नीरतिस्वयम् ॥ ५३ ॥ त्यांकामात्समुदूतोऽनिरुद्धोनामदेवता ||प्र०प०३ उपासातस्यभगिनीतेनाद्वैसमुद्रवा ॥६४॥ कालोनामसवैकृष्णोराधातस्यसहोदरा ॥ कर्मरूपःसवैब्रह्मानियतिस्तत्सहोदरा ॥ ५५ ॥ अ०२० धर्मरूपोमहादेवःश्रद्धातस्यसहोदरा ॥ आनरुद्धकथंचेशोभवतोक्तःसनातनः ॥ ५६ ॥ त्रिधाष्टिश्चब्रह्माण्डेस्थूलसूक्ष्माचकारणा ॥ स्थूलसृष्टयैसमुद्रतोदेवोनारायणस्वयम्॥५७॥नारायणीचतच्छक्तिस्तयोर्जलसमुद्रवlजलाजातस्सवैशेपस्तस्योपरिसमास्थौ ॥५८॥ सुनारायणेदेवेनाभेपंकजमुत्तमम् । अनंतयोजनायाममुद्भूचतोििधः ॥ ६९ ॥ विधेस्थूलमयीसृष्टिर्देतिय्र्यनरादिका । सूक्ष्मसृष्टयसमुतसोऽनिरुद्धउषापतिः॥६०॥ ततोवीयमयंतापंजातंब्रह्मांडमस्तके ॥ वीयोज्नातस्सवेशेषस्तस्योपरिसचास्थितः॥६१॥ तस्यनाभेस्समुदूतोब्रह्मलोकपितामहः।। सूक्ष्मसृष्टिस्ततोजातायथास्वपिट्टश्यते ॥६२॥ हेतुसृष्टयैसमुदूतोंवेदोनारायणस्वयम्। वेदात्कालस्ततःकर्मततोधर्माद्यःस्मृताः॥६३॥ त्वद्वरुश्चजगन्नाथउड्रदेशनिवासकः॥ मयातत्रैवगन्तव्यंसशिष्येणाद्यभोद्विजाः॥६४॥ तिश्रुत्वातुवचनंकृष्णचैतन्यकिंकराः ॥ स्वास्वाच्छिष्यान्समाहूयतत्पश्चात्ययुश्ते॥६५॥ शांकराद्वादशगुणारामानुजमुपाययुः। नामदेवाद्यस्तत्रगणास्सप्तसमागताः ॥६॥ रामानन्दनमस्कृत्यसंस्थितास्तस्यसेवकाः॥ रोपणश्चतागत्यस्वशिष्यैर्वसुभिर्तृतः॥६७॥ |कृष्णचैतन्यमागुम्यनमस्कृत्यस्थितःस्वयम् ॥ जगन्नाथपुरीतेंवैप्रययुर्भक्तितत्पराः ॥ ६८ ॥ निधयसिद्धयस्तत्रतेषांसेवार्थमागताः॥ सर्वेचदशसाहस्रावैष्णवाशैवातिकैः॥६९॥ यज्ञांचपुरस्कृत्यजगन्नाथपुरींययुः ॥ अर्चावतारोभगवाननिरुद्धउपापातः॥ ७० ॥१ तदागमनमालोक्यद्विजरूपधरोमुनिः॥ जगन्नाथस्वयंप्राप्तोययज्ञांशकाद्यः ॥ ७१ ॥ यज्ञांशस्तंसमालोक्यनावावचनमब्रवीत् । किंमतंभवताज्ञातंकलौप्राप्तभयानके ॥७२॥ तत्सर्वकृपयाबूहिश्रोतुमिच्छामितत्वतः॥ इतिश्रुत्वातुवचनंजगन्नाथोह:िस्वयम् ॥७३॥ उवाचवचनंरम्यंलोकमंगलहेतवे ॥मिश्रदेशोद्राम्लेच्छाकाश्यपेनैवशासिताः॥७४॥ संस्कृताशूद्रवर्णेनब्रह्मवर्णमुपागताः॥ शिखा|॥१२०॥ सूत्रंसमाधायपिठत्वावेदमुत्तमम् ॥७५ ॥ यज्ञेश्वपूजयामासुर्देवदेवंशचीपतिम् ॥ दुखितोभगवानंद्रश्चेतद्वीपमुपागतः ॥ ७६ ॥