पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भपु०|दानंद्विजातिभ्योमोत्सवमकारयत् ॥ २०९ ॥ लक्षणस्यतदासैन्येहाशब्दोमहानभूत् ॥ श्रुत्वाकोलाहलंतेषांज्ञात्वातौचहौ|प्र० ०॥ु रकंजहिमाचिरम् ॥ इतिश्रुत्वातुसावेलारामांशेनसमन्विता ॥२१२ ॥ सहस्रशूरसहितायुद्धभूमिमुपायो ॥ श्रुत्वासलक्षणोवीरस्ता ' |लनेनसमन्वितः ॥ २१३ ॥ सैन्यैश्चदशसाहस्रर्महीराजमुपाययौ ॥ तृतीयायांप्रभातेचतारकोवलवत्तरः॥२१४॥ ब्रह्मानंदंचतंमत्वा महद्युद्धमचीकरत् ॥ रक्तबीजश्चचामुंडोरामांशोवलवत्तरः॥ २१५ ॥ चकारदारुणयुद्धंतस्मिन्वीरसमागमे ॥ याममात्रेणरामांशोह त्वातस्यमहागजम् ॥ २१६ ॥ तच्छस्राणितथाच्छित्वामळयुद्धमचीकरत् ॥ त्रियाममात्रेणतदासायंकालेसमागते॥ २१७ ॥ ममंथ भ्रातृहन्तारंसचवीरोममारह ॥ तदावेलामहाशकुंतारकंबलवत्तरम् ॥ २१८॥ छित्त्वास्त्राणिस्वखड़ेनशिरकायादपाहरत्। िचतांकृत्वा |वधानेनसादेवद्विपदात्मजा ॥२१९ ॥ ब्रह्मानंदनमस्कृत्यतचितायांसमारुहृत् ॥ तेनसाचसाशुद्राश्वशुरस्याज्ञयामुदा ॥ २० ॥ सप्तजन्मकथांकृत्वास्वपतेस्तुद्दाहवे ॥ तचितायांचभर्तारमिन्दुलंक्लवत्तरम् ॥ २१ ॥ संस्थाप्यदाहयामासतेनाईकलेवरम् | रात्रोपरिमलोराजालक्षणेनसमवितः॥२२॥ महीराजमुपागम्यमहद्युद्धमकारयत् । सपादलक्षाश्चताहतशेषामहावलाः॥ २३॥ त्रिलक्षान्हतशेषांश्चसार्द्धयोदुमुपस्थिताः॥ धान्यपालःशतैर्भूपाँलक्षणश्चतथाज्ञातम् ॥२४॥ तालनश्चशतंभूपान्हत्वाराजानमायो। महीरामस्त्वादुःखीघ्यावारुद्रमहेश्वरम्॥२५॥निशीथेसमनुप्राप्तहतशेपैस्समागतः॥ एकाकीभजमारुह्ययौचादिभयंकरः॥२६॥ रुद्रनाणेनहापिरमलंनृपम् ॥ धान्यपालंतथाहवातालर्नवलवत्तरम् ॥२७ ॥ लक्षणान्मुपागम्यमद्युद्धमचीफरत् ॥मही राजस्यरौद्राम्रोस्सेन्यास्सर्वेक्षयंगताः ॥२२८ ॥ लक्षणंप्रतिरौद्रास्त्रमहीराजःसमादधे ॥ तदातुलक्षणोवीरोवैष्णवास्त्रसमादधे ॥२९॥ तेनात्रेणक्षयंजातंमीराजस्यसायकम् ॥ तेनास्रतेजसाराजामासंतापमाप्तवान् ॥२३० ॥ध्यात्वारुद्रमहादेवंत्यक्त्वातद्वेष्णवींवद्याम्॥१॥ स्वभळेनशिरःकायादपाहरतभूमिपः॥२३१॥ हस्तिनीचतदारुष्टागजमादिभयंकरम्॥ गत्वायुद्धंमुहूर्तेनकृत्वास्वर्गमुपाययो॥२३२||