पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रूपधारिणि ॥ नमस्तेदिव्यचामुंडेपाहिमांशरणागतम् ॥७५॥इतिश्रुत्वास्तवदेवीवरदासर्वकारिणी ॥ तस्यखङ्गमुपागम्यरक्तबीजंदा हवै ॥७६॥ भस्मीभूतेलक्षरिपौचामुंडोभूमिमागतः ॥ ववंधतंसकृष्णांशोब्रह्मानंदांतिकंययौ ॥७७॥ भूमिराजस्तुतच्छूत्वाभयभीतः समागतः ॥ तदापरिमलंभूपंद्यालंप्रेमाह्वलम् ॥७८॥ उवाचवचनंराजाक्षमस्वमदुष्कृतम् ॥ महीपतेश्ववचनान्महद्भयमुपागतः॥ |॥७९॥ अद्यप्रभृतिभोवीरसंत्यक्तःकलहप्रियः॥ भवांश्चमसंबंधीवर्यवैतकिंकराः॥८०॥ इतिश्रुत्वापरिमलोराजानमिदमब्रवीत् ॥ रत्नभानोश्चतनयंलक्षणंनामविश्रुतम् ॥८१॥ शरण्यंशरणंपाििवष्णुभकंद्यापरम् ॥ इतिश्रुत्वाभूमिराजोद्विजरूपधरोवली ॥८२॥ ल्गुनेमासिसंप्राप्सर्वस्वंस्वंगृहंययुः ॥८४॥ बलखानेर्गयाश्राद्धमचीकरदविषुतः॥ चैत्रमासिसितेपक्षेसंप्राप्यानजमंदिरे ॥ ८५॥ ब्रह्म णान्भोजयामासहस्रान्वेदतत्परान् ॥८६ ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचये सप्तविंशोऽध्यायः ॥२७॥ छ ॥ ॥ सूतउवाच॥ ॥ अष्टविंशाव्दकेप्रापेकृष्णांशेवलवत्तरे ॥ कार्तिक्यार्मिदुवारेचकृत्तिकाव्य तिपातभे ॥ १ ॥ कृष्णांशोऽयुतसेनायःस्वर्णवत्यासमन्वितः ॥ विवाहसुकुटस्यैवसंत्यागाययौमुदा ॥ २ ॥ पवित्रमुत्पलारण्यं वाल्मीकिमुनिसेवितम्। गंगाकूलेह्ममयंलोहकीलकूमुत्तमम् ॥३॥ तत्रगत्वासशुद्धात्मापुष्पवत्यासमन्वितः। गोसहचविप्रेभ्योद्दै स्नानेप्रसन्नधीः ॥ ४॥ एतस्मिनंतरप्राप्ताम्लेच्छजातिसमुद्रवा ॥ शोभानाममहारम्यावेश्यापरमसुन्दरी ॥५॥ साद्दर्शपरंरम्यंकृष्णां शंपुरुषोत्तमम् ॥ तदृष्टिमोहमापन्नाव्याकुलाचाभवत्क्षणात् ॥ ६ ॥ मूच्छितांतांसमालोक्यकृष्णांशःसर्वमोहनः ॥ स्वनिवास मुपागम्यविप्रानाहूयपृष्टवान् ॥ ७ ॥ अष्टादशपुराणानिकेनप्रोक्तानिकिंफलम् ॥ बूतमेविदुषांश्रेष्ठावेदशास्रपरायणाः ॥ ८ ॥ इतिश्रुत्वावचोरम्यंविद्वांसःशास्रकोविदाः ॥ अब्रुवन्वचनंरम्यंकृष्णांशंसर्वधर्मगम् ॥ ९ ॥ पराशरेणाचितंपुराणंविष्णुदैवतम्। शिवेनरचितंस्कांदंपादंब्रह्ममुखोद्भवम् ॥ १० ॥ शुकप्रोतंभागवतंब्राहवेब्रह्मणाकृतम् ॥ गारुडंहरिणाप्रोकंपढूवैसात्विकसं