पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०० भवाः॥ ११ ॥ मत्स्यकूर्मोनृसिंहश्चवामनशिवएच ॥ वायुरेषांपुराणानिव्यासेनरचितानिवै ॥ १२ ॥ राजसापट्स्मृतावी ७ ॥| रकर्मकांडमयाभुवि ॥ मार्कडेयंचवाराहंमार्कडेयेननिर्मितम् ॥ १३ ॥ आगेयमगिराथैवजनयामासचोत्तमम् ॥ लिंगब्रह्मां डकेवपितंडेिनारचितेशभे॥१४॥ महादेवनलोकार्थेभविष्यंरचितंशभम् ॥ तामसाःषट्स्मृताःप्राज्ञेःाक्तिधर्मपरायणाः ॥ १५ ॥ सर्वेषांचपुराणानांश्रेष्ठभागवतंस्मृतम्। घोरंभुकिौप्राप्तविक्रमोनामभूपतिः ॥ १६ ॥ कैलासाद्रुवमागत्यमुनीन्सर्वान्समाह्वयत् ॥ 8तदातेमुनयस्सर्वेनैमिषारण्यवासिनः ॥ १७॥ प्रोक्तान्युपपुराणनिसूतेनाष्टादशैवच ॥इतिश्रुत्वातुवचनंकृष्णांशोधर्मतत्परः॥ १८॥ श्रुत्वाभागवतंशास्त्रसप्तमेऽह्निमहोत्तमम् ॥ ददौदानानिविप्रेभ्योगसुवर्णमयानिच ॥ १९॥ ब्राह्मणान्भोजयामासहस्रान्वेदतत्परान् ॥ तदातुभिक्षुकीभूत्वाशोभानामदातुरा ॥२०॥ मायांकृतवतीप्राप्ताकृष्णांशोयवस्थितः ॥ध्यात्वामहामदंवीरंपैशाचंरुद्रकिंकरम्॥२१॥ मायांसाजनयामासर्वपाषाणकारिणीम् ॥ दृष्टास्वर्णवतीदेवीतांमायांशोभयोद्रवाम् ॥२२ ॥ छित्त्वाचाहाद्यवामांगीस्वगेहंगंतुमुद्यता॥ सावेश्यातुशुचाविष्टातस्याश्रृंगारमुत्तमम् ॥२३॥ स्वर्णयंत्रस्थितंरम्यलक्षद्रव्योपमूल्यकम्॥संहत्यमायाधूर्तादेशंवाहकमाययौ॥२४॥ कल्पक्षेत्रमुपागम्यनेत्रसिंहसमुद्रा। वेश्यामशृंगारंहृतंज्ञात्वासुदुखिता॥२९॥ कृष्णांशंवचनंप्रागच्छगच्छमहाबूल ॥ गृहीत्वा ममश्रृंगारंशघ्रिमागच्छमांप्रति ॥ २६॥ गुटिकेयंमयावीरचितातांमुखेनच॥धूर्तमायाविनाशायतवमंगलहेतवे ॥२७॥ इतिश्रुत्वातथाकृ| त्वाकृष्णांशस्सर्वमोहनः॥शूकरक्षेत्रमागम्यतत्रवेश्यांददर्शह॥२८॥सातुवेश्याचतंवरिंदृष्टाकंदर्पकारिणम्॥रचित्वाचपुनर्मायांतदन्तिकमु पागता॥२९॥तदासानिष्फलीभूत्वारुरोदकरुणंबहु ॥ रुदंतींतांसमालोक्यद्यालुस्सप्रसन्नधीः॥३०॥गृहीत्वासर्वश्रृंगारंवचनंग्राहनिर्भयः॥ किंरोदिषिमहाभागेसत्यंकथयमाचिरम् ॥३१॥ साहमेसहरोनामभ्राताप्राणसमप्रियः ॥ नाटवैश्वपंचसाहस्रःसहितोमरणगतः ॥ ३२॥ अतोरैमिमहाभागसंप्राप्ताशरणंत्वयि। इत्युक्त्वामाययाधूर्तीकृत्वाशवमयान्यजान् ॥ ३३॥ तस्मैप्रदर्शयामासनिजकार्यपरायणा । रुदित्वाचपुनस्तत्रप्राणांस्त्यकुंसमुद्यता ॥३४॥ दयालुस्सचकृष्णांशस्तामाहकरुणंवचः॥ कथतेजीवयिष्यंतिशोभनेकथयाशुमे ॥३५॥