पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ""|इतिश्रुत्वानुवचनंदृसिंचिंत्यवैपुनः ॥ मलनांदुखितांप्राहनत्यास्यतिसप्रभुः ॥ ४ ॥ राज्ञपरिमलस्यैवाक्यंमत्वासुदुःखदम् ॥ ॥७१॥इतिश्रुत्वातुवचनंरुरोद्मलनासती ॥ ५ ॥ पुनर्मुच्छंगताभूमौजीवनंत्यतुमुद्यता ॥ हारामांशमहावाोवत्सकृष्णांशसुन्दर ॥ ६॥ |कगतौसहदेवक्यात्यक्त्वामांमंद्रभानिीम्॥७॥ तदापरिमलापुत्रोट्राज्ञीतथागताम्। वहुधावास्यवलवान्कान्यकुब्जपुरंययौ ॥८॥ वासीग्रद्योतकथितोमया। पितापिरमलयेवामात्योऽनंगमहीपतेः। तस्यकन्यासमायातानामापिरमलामुने ॥१०॥दुःशलांशसमु? तारभेवसुकुमारक । तिद्ववार्थमुद्योगंकृतपित्रास्वयंवरम्॥११॥पुत्रकच्छपभूपस्यसनानाकमलापतिमतामुदाविधानेनस्गेहा ययौमुदा॥१२lतयोस्समागमोजातपुत्रऽयंजगनायकांक्षत्रविद्यापरशूरसङ्गयुद्धविशारदः१३॥जित्वाभूपान्बूलाद्वीरसिंधुतीनिवा सिनः॥षडंज्ञाकरमादायपितृराज्यमुपस्थितः॥१४॥एकदातुमहीराजःस्वसैन्यपरिवरितः ॥ कच्छदेशमुपागम्यकरार्थसमुपस्थितः ॥१५॥ तयोश्चासीन्महद्युद्धंजगनायकभूपयोः ॥ मासान्तेसूर्यवंशीयोमहीराजेननिर्जितः ॥ १६॥ त्यक्त्वाराष्ट्रचसकुलसंप्राप्तश्चमहावतीम्। परिमुलस्तुतद्राजातस्मैग्रामशुभंददौ।॥१७॥निवासकृतवांस्तत्रस्वनामाश्रितंभुवि। सबैकच्छपदेशीययौपरिमलाज्ञया ॥१८॥ तदासौचमहीराजोमहीपत्यनुमोदितः ॥ चामुंडशीघ्रमाहूयलक्षसैन्यसमन्वितम् ॥ १९ ॥ आदेशंकृतवात्राजातस्यवंधनहेतवे ॥ सचनेत्रवतीकूलेसंप्राप्तलक्षसैन्यपः ॥ २० ॥ रुरोधसूर्यवंशीयंजगनायकमुत्तमम् ॥ सतदाखङ्गमादायवाहुशालीयतेंद्रियः॥ २१ ॥ तत्रशूरशतंहत्वानभोमार्गमुपाययौ ॥ सेनापतेश्चमुकुटंगजस्थस्यगृहीतवान् ॥ २२ ॥ लजितस्सतुचामुंडोवचनंग्राहनम्रधीः ॥ भवान्वृत्तिकरोमांक्षत्रियोब्राह्मणस्यवै ॥ २३ ॥देहिमेमुकुटंवीचिरंजीवसुखीभव ॥ इतिश्रुत्वासविनयंदत्त्वातस्मैशुभंवसु ॥२४॥ कुठारनगरेप्राप्तोवामनेनसुरिक्षतः॥ धातवटच्छायांश्रमेणातीवकर्पतः॥२९॥ सुष्वापिनर्भयोर्वीरस्तत्रस्थानेसुखप्रदे ॥ तदातुवाम नोज्ञात्वास्वतैस्तत्रकारणम् ॥ २६ ॥ वस्राण्याच्छादचागम्यचाहरदग्निागरम्॥ तेतस्मिश्चदिव्यावेबुद्धोजगनायकः॥२७॥