पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चिंतामवाप्यमहर्तीरोदनंकृतवान्बहु ॥ अवििचह्नमालोक्यवामनंप्राप्यनिर्भ यः ॥ २८ ॥ वचनंप्राहनम्रात्मानृपैगौरान्वयोद्रवम् । क्षत्रियाणसिंहास्योभयदोभुविसर्वदा॥२९॥सभवान्राजनीतिज्ञोदेहिमेऽवंसुखीभव ॥ नोचेत्वांवैसनगरंकृष्णांशःसंक्षयिष्यति ॥३० ॥ इतिश्रुत्वातुवचनंवामनोगरवंशजः ॥ भयभीतोििनश्चित्यप्रददौहिरनागरम् ॥ ३१ ॥ प्रतोदंस्वर्णरचितंनानारत्नसमवितम् ॥ लोभाचनदोराजामृषाशपथकारकः ॥ ३२ ॥ तदूपमिलाप्त्रकुंठितप्रभूपतिम्॥प्रतोदोोभतेराजन्क्षयंदुर्योगमिष्यति ॥३३॥ इत्युक्त्वाप्रययौवीरकान्यकुब्जंमहोत्तमम् ॥ लक्षणोहस्तिनीसंस्थोवचनंग्राहगर्वितः ॥३४॥ कस्त्वंप्राप्तोहयारूढनिर्भयःक्षत्रियोत्तमः । सहोवाचमहाराजप्रेषितश्चंद्रशिना ॥३५॥ तवान्तिकंसमायातःशरणागतवत्सल ॥ महीराजश्चवलवान्सकुलंचंद्रवंशिनम् ॥ ३६ ॥ हनिष्यतिचरौद्रात्रैर्महीपत्यनुमोदितः॥ अतस्त्वंस्वबलैस्साद्वैसहाहाददिभिर्युतः ॥३७॥ गच्छगञ्छमहाराजमृतानुज्जीवयाधुना । इत्युक्तोलक्षणस्तेनजयचंद्रप्रणम्यसः ॥३८॥ स वैवकथयामासमहाराजायथागतः॥ जयचंद्रस्तुतच्छुत्वाचाहूयजगनायकम् ॥ ३९ ॥ वचनंग्राहकुद्धात्माणुगौतमवंशज ॥ राजापरिमलकूरस्त्यक्त्वामांनिजभूपतिम् ॥ ४० ॥ प्रीतिश्चकृतांस्तेनमच्छत्रोर्देहलीपतेः ॥ | प्रियंसंबंधिनंमत्वासंत्यक्तास्तेनरक्षकाः ॥ ४१ ॥ यथाकृतंफलंतेनभोक्तव्यंचतथाभुवि ॥ इतिश्रुत्वातुवचनंकृष्णांशःाहनम्रधीः॥ १२॥ |राजञ्छुद्धपरिमलोमहीपत्यनुवाचकः ॥ अतोवैवांसमुत्सृज्यभूमिराजवशंगतः ॥ ४३ ॥ भवान्वैसर्वधर्मज्ञस्तत्क्षमस्वापराधकम् ॥ आज्ञांदेहिमहाराजवसिष्यामस्तदंतिकम् ॥४४॥ इतिश्रुत्वातुवचनंजयचंद्रोमहीपतिः ॥ कृष्णांशंग्राहभोवीरदेहिमेभुक्तिमौल्यकम्॥४६॥ त्रिजाश्चसकुलोनोचेद्वेगंतुम्हित ॥ इतिश्रुत्वाविहस्याहकृष्णांशस्सर्वमोहनः॥ ४६ ॥ मयाििवजयंसर्वकृतंभीरुभयंकरम् । तद्देयंहिमेराजन्गृहाणभुक्तिमौल्यकम्॥४७इत्युक्तस्तुभूपालकृष्णांशेनविलजितः॥ सैन्यमाज्ञापयामासप्तलक्षंमहावलम् ॥४८॥ तदावैसकुलोवीरश्चाद्वादोलक्षणान्वितः ॥ नृपस्याग्रेसमास्थायनमस्कृत्ययोमुदा ॥ ४९॥ कुठारनगरंप्राप्यनृपदुर्गरुरोधह ॥ ज्ञात्वास वामनोभूएप्रतोदंचद्दौमुदा ॥ ९० ॥ सैन्यायुतयुतंभूपवामनंलक्षणोबली ॥ पश्चात्कृत्यौशीत्रंयमुनातटमुत्तमम् ॥ ६१ ॥ यमुनाज