पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥शौनकउवाच ॥ ॥ कथंयज्ञःकृतस्तेनप्रद्योतेनविचक्षण ॥ सर्वकथयमेतातत्रिकालज्ञमहामुने ॥१॥ सूतउवाच ॥ एकदाहस्तिनगरे प्रद्योतक्षेमकात्मजः ॥ आस्थितःसकथामध्येनारदोऽभ्यागमत्तदा ॥ २ ॥ तंदृष्टाहार्षतोराजापूजयामासधर्मावेत् ॥ सुखोपविष्टःसमुनिप्र ह्मणान्वेदवित्तमान् ॥ आहूयसकुरुक्षेत्रेम्लेच्छयज्ञसमारभत् ॥ ५ ॥ यज्ञकुंडंचतुष्कोणंयोजनान्येवषोडश ॥ रचित्वादेवताध्यात्वाम्ले |च्छांश्चजुहुयानृपः॥६॥ारहूणान्वर्वरांश्चगुरुंडांश्चशकान्खान्। यवनान्पलवचैिवरोमजान्वरसभवान्॥७॥द्वीपस्थतान्कामरूची नान्सागरमध्यगान्॥प्राहूयभस्मसात्कुर्वन्वेदमंत्रप्रभावतः॥८lब्राह्मणान्दक्षिणांदत्वाअभिषेकमकारयत्।क्षेमकोनामनृपतिःस्वर्गलोकंततो गतः॥९॥म्लेच्छहंतानामतस्यविख्यातंभुविसर्वतःlराज्यंदशसहस्राब्दंकृतंतेनमहात्मना॥१०॥स्वर्गलोकंगतोराजातत्पुत्रोवेद्वान्स्मृतः । तिने॥१२॥चतुर्युगकृतेतुभ्यंवासुदेवायसाक्षिणे॥दशावतारायहरेनमस्तुभ्यंनमोनमः॥१३॥नमःाक्यावतारायरामकृष्णायतेनमः॥नमोम // च्छस्यतापित्रावंशानाशनम्॥सूतउवाच॥इतिस्तुतस्तुकालेनाम्लेच्छस्यसहभार्यया॥१६॥प्राप्तवान्सहरिःसाक्षाद्भावान्भक्तवत्सलः॥ कलिं ) मतोजातौम्लेच्छवंशप्रवर्धनौ ॥ हरिस्त्वन्तधेतत्रकलिरानंदसंकुलः॥ १९॥गिरिंनीलाचलंप्राप्यकिंचित्कालमवासयत् ॥ पुत्रोवेदवतो जातःसुनंदीनामभूपतिः ॥२०॥पितुस्तुल्यकृतंराज्यमनपत्योमृतिंगतः ॥ आर्यदेशाःक्षणिवतोम्लेच्छशावलान्वताः॥२१॥ भविष्यंति